Book Title: Apunarbandhaka Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 76
________________ અપુનબંધકાત્રિશિકા/બ્લોક-૧૮ 43 छ. अस्य-मानी सभ्यष्टिनी श्रद्धानुसारिणीवियनना प्रामायने अनुसरनारी श्रद्धानुसारी शुश्रूषादिक्रियाऽपि-शुश्रूषा या पतत्याने समजवानी 6c82 29३५ जिया पाएशुद्धाशुद्ध छे. ॥१८॥ लोार्थ : પોતાના આશયની વિશુદ્ધિ હોતે છતે, બાહ્ય હેતુ-કુટુંબચિંતનાદિ વ્યાપાર, કર્મબંધ પ્રત્યે અકારણ છે. આની=સમ્યગ્દષ્ટિની, શ્રદ્ધાનુસારી શુશ્રુષાદિ ક્રિયા પણ શુદ્ધ છે. ll૧૮|| * 'शुश्रूषादिक्रियाऽपि' ही अपि' थी. मे ४ छ सभ्यष्टिनो नि४ भाशय તો શુદ્ધ છે, પરંતુ શુશ્રુષાદિ ક્રિયા પણ શુદ્ધ છે. टी। : निजेति-निजाशयविशुद्धौ हि सत्यां बाह्यो हेतु: कुटुम्बचिन्तनादिव्यापार:, अकारणं कर्मबन्धं प्रति, भवहेतूनामेव परिणामविशेषेण मोक्षहेतुत्वेन परिणमनात्, "जे जत्तिया य हेऊ भवस्स ते तत्तिआ य मुक्खस्स" इति वचनप्रामाण्यात् । ननु किमेकेन शुभपरिणामेन ? क्रियाया अपि मोक्षकारणत्वात्तदभावे तस्याकिञ्चित्करत्वादित्यत आह-शुश्रूषादिक्रियाऽप्यस्य-सम्यग्दृशः, शुद्धश्रद्धानुसारिणी जिनवचनप्रामाण्यप्रतिपत्त्यनुगामिनी, परिशुद्धोहापोहयोगस्य हि प्रकृतेरप्रवृत्तिविरोधिप्रकृतियोगाभ्यां सम्यगनुष्ठानावन्ध्यकारणत्वात्तेनैव तदाक्षिप्यत इति भावः । तदुक्तं - "चारु वैतद्यतो ह्यस्य तथोहः सम्प्रवर्तते । एतद्वियोगविषयः शुद्धानुष्ठानभाक् स यत्" ।। (योगबिन्दु श्लोक-२०६) प्रकृतेरा यतश्चैव नाप्रवृत्त्यादिधर्मताम् । तथा विहाय घटते ऊहोऽस्य विमलं मनः" ।। (योगबिन्दु श्लोक-२०७) सति चास्मिन् स्फुरद्रत्नकल्पे सत्त्वोल्बणत्वत: । भावस्तैमित्यतः शुद्धमनुष्ठानं सदैव हि" ।। (योगबिन्दु श्लोक-२०८) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142