Book Title: Apunarbandhaka Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 92
________________ અપુનબંધકદ્વાચિંશિકા/શ્લોક-૨૦ છે; જે કારણથી વિચિકિત્સાનું સમાધિનું પ્રતિકૂળપણું છે વિચિકિત્સા समाधिने प्रतिकूल छ. I|२०॥ टी : शास्त्रमिति-आसन्नभव्यस्य अदूरवर्तिमोक्षलाभस्य प्राणिनः, आमुष्मिके विधौ= पारलौकिके कर्मणि, शास्त्रं मानं, धर्माधर्मयोरतीन्द्रियत्वेन तदुपायत्वबोधने प्रमाणान्तरासामर्थ्यात्, अत: सेव्यं सर्वत्र प्रवृत्तौ पुरस्करणीयं, न तु क्वचिदप्यंशेऽनादरणीयं, यद्-यस्माद्, विचिकित्साया युक्त्या समुपपनेऽपि मतिव्यामोहोत्पन्नचित्तविप्लुतिरूपाया: समाधेश्चित्तस्वास्थ्यरूपस्य ज्ञानदर्शनचारित्रात्मकस्य वा प्रतिकूलता=विरोधिताऽस्ति । अर्थो हि त्रिविधः सुखाधिगमो दुरधिगमोऽनधिगमश्चेति श्रोतारं प्रति भिद्यते, आद्यो यथा चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः, द्वितीयः सैवानिपुणस्य, तृतीयस्त्वन्धस्येति, तत्र प्रथम-चरमयो स्त्येव विचिकित्सा, निश्चयादसिद्धेश्च; द्वितीये तु देशकालस्वभावविप्रकृष्टे धर्माधर्मादौ भवन्ती सा महानर्थकारिणी । यदागमः - “वितिगिछं समावन्ने णं अप्पाणे णं णो लहति समाहिं"। (आचारांग-५/५/१६१) अतश्चित्तशुद्ध्यर्थं शास्त्रमेवादरणीयमिति भावः । यत उक्तं - “मलिनस्य यथात्यन्तं जलं वस्त्रस्य शोधनम् । अन्त:करणरत्नस्य तथा शास्त्रं विदुर्बुधाः" ।। (योगबिन्दु श्लोक-२२९) ।।२०।। टीमार्थ : आसन्नभव्यस्य ..... विदुर्बुधाः ।। मासतमायने भरवती मोक्षतामवाणा જીવને, આમુખિક વિધિમાં પારલૌકિક કૃત્યમાં, શાસ્ત્ર પ્રમાણ છે; કેમ કે ધર્મ અને અધર્મનું અતીન્દ્રિયપણું હોવાને કારણે તેના ઉપાયપણાના બોધનમાં=ધર્મ-અધર્મના ઉપાયપણાને જાણવામાં, પ્રમાણાંતરનું અસામર્થ્ય છે શાસ્ત્ર સિવાય પ્રમાણાંતરનું અસામર્થ્ય છે. આથી સેવ્ય છે=સર્વત્ર પ્રવૃત્તિમાં પુરસ્કરણીય છે=સર્વ પ્રવૃત્તિમાં શાસ્ત્ર આદર કરવા યોગ્ય છે, परंतु 51 शमां मनाएगीय नथी. यद्-यस्माद्= ॥२थी युतिथी સમુપપત્ત પણ અર્થમાં મતિના વ્યામોહથી ઉત્પન્ન થયેલ ચિત્તની વિસ્કુતિરૂપ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142