Book Title: Apunarbandhaka Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 104
________________ અપુનબંધકઢાત્રિશિકા/બ્લોક-૨૩ मन्वयार्थ : शान्तवृत्त्या शांतवृत्ति आरए) तत्त्वसंवेदनानुगम् तत्पसंथी सानुगत अदा-मा=यमा, तृतीयंत्रीदु छ=अनुबंधशुद्ध मनुष्ठान छे. तमोभूम्ना= અંધકારની બહુલતા હોવાને કારણે સાદ્ય—આધથી=વિષયશુદ્ધ અનુષ્ઠાનથી दोषहानि:=पनी नि नथी, परे=ी उचितं जन्म-Gथत महे છે=બીજા આ અનુષ્ઠાનથી ઉચિત જન્મ કહે છે. રક્ષા दोडार्थ : શાંતવૃત્તિને કારણે તત્ત્વસંવેદનથી અનુગત આEયમાદિ ત્રીજું છેઃ અનુબંધ શુદ્ધ ત્રીજું અનુષ્ઠાન છે. અંધકારની બહુલતા હોવાને કારણે આધથી વિષયશુદ્ધ અનુષ્ઠાનથી, દોષની હાનિ નથી, બીજા ઉચિત म हे छे. ||२३|| टीका : तृतीयमिति-शान्तवृत्त्या कषायादिविकारनिरोधरूपया, तत्त्वसंवेदनानुगं= जीवादितत्त्वसम्यक्परिज्ञानानुगतं , अदो=यमाद्येव, तृतीयम्=अनुबन्धशुद्धं कर्म । आद्याद्-विषयशुद्धानुष्ठानात्, तमोभूम्ना=आत्मघातादिनिबन्धनाज्ञानबाहुल्येन, दोषहानिा-मोक्षलाभबाधकपरिहाणिर्न भवति । यत आह - “आद्यान्न दोषविगमस्तमोबाहुल्ययोगतः” (यो. बि. श्लो. २१५) इति । परे पुनराचार्याः प्रचक्षते - उचितं दोषविगमानुकूलजात्यादिकुलादिगुणयुक्तं, जन्म ततो भवति, एकान्तनिरवद्ये मोक्षे स्वरूपतोऽतीव सावद्यस्य कर्मणस्तस्याहेतुत्वेऽपि मुक्तीच्छाया: कथञ्चित् सारूप्येण तद्धेतुत्वात्तद्वारतया प्रकृतोपयोगादिति ह्यमीषामाशयः । तदाह - “तद्योग्यजन्मसन्धानमत एके प्रचक्षते" । (योगबिन्दु श्लोक-२१५ उत्तरार्ध) मुक्ताविच्छापि यच्छ्लाघ्या तमः क्षयकरी मता । तस्याः समन्तभद्रत्वादनिदर्शनमित्यदः" ।। (योगबिन्दु श्लोक-२१६) इति ।।२३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142