________________
અપુનબંધકઢાત્રિશિકા/બ્લોક-૨૩ मन्वयार्थ :
शान्तवृत्त्या शांतवृत्ति आरए) तत्त्वसंवेदनानुगम् तत्पसंथी सानुगत अदा-मा=यमा, तृतीयंत्रीदु छ=अनुबंधशुद्ध मनुष्ठान छे. तमोभूम्ना= અંધકારની બહુલતા હોવાને કારણે સાદ્ય—આધથી=વિષયશુદ્ધ અનુષ્ઠાનથી दोषहानि:=पनी नि नथी, परे=ी उचितं जन्म-Gथत महे છે=બીજા આ અનુષ્ઠાનથી ઉચિત જન્મ કહે છે. રક્ષા दोडार्थ :
શાંતવૃત્તિને કારણે તત્ત્વસંવેદનથી અનુગત આEયમાદિ ત્રીજું છેઃ અનુબંધ શુદ્ધ ત્રીજું અનુષ્ઠાન છે. અંધકારની બહુલતા હોવાને કારણે આધથી વિષયશુદ્ધ અનુષ્ઠાનથી, દોષની હાનિ નથી, બીજા ઉચિત
म हे छे. ||२३|| टीका :
तृतीयमिति-शान्तवृत्त्या कषायादिविकारनिरोधरूपया, तत्त्वसंवेदनानुगं= जीवादितत्त्वसम्यक्परिज्ञानानुगतं , अदो=यमाद्येव, तृतीयम्=अनुबन्धशुद्धं कर्म । आद्याद्-विषयशुद्धानुष्ठानात्, तमोभूम्ना=आत्मघातादिनिबन्धनाज्ञानबाहुल्येन, दोषहानिा-मोक्षलाभबाधकपरिहाणिर्न भवति । यत आह - “आद्यान्न दोषविगमस्तमोबाहुल्ययोगतः” (यो. बि. श्लो. २१५) इति । परे पुनराचार्याः प्रचक्षते - उचितं दोषविगमानुकूलजात्यादिकुलादिगुणयुक्तं, जन्म ततो भवति, एकान्तनिरवद्ये मोक्षे स्वरूपतोऽतीव सावद्यस्य कर्मणस्तस्याहेतुत्वेऽपि मुक्तीच्छाया: कथञ्चित् सारूप्येण तद्धेतुत्वात्तद्वारतया प्रकृतोपयोगादिति ह्यमीषामाशयः । तदाह - “तद्योग्यजन्मसन्धानमत एके प्रचक्षते" । (योगबिन्दु श्लोक-२१५ उत्तरार्ध) मुक्ताविच्छापि यच्छ्लाघ्या तमः क्षयकरी मता । तस्याः समन्तभद्रत्वादनिदर्शनमित्यदः" ।। (योगबिन्दु श्लोक-२१६) इति ।।२३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org