________________
૧૦૮
अपुनर्णधदाशिsI/PRT5-30 टोs :
यथा शक्तिस्तदण्डादौ विचित्रा तद्वदस्य हि ।
गर्भयोगेऽपि मातृणां श्रूयतेऽत्युचिता क्रिया ।।३०।। मन्वयार्थ :
यथा-व्हे म तदण्डादौत्यमयूरनामा विचित्रा शक्तिः सत्यमयूरना blesedi विलक्षL शति छ, तद्वद्=तनी ठेम मातृणाम्= माताना गर्भयोगेऽपियोगमा ५९ अस्य-मानीसहयोगामी अत्युचिता क्रिया-सत्यंत Gथत जिया श्रूयते संमणाय छे. ॥३०॥ लोार्थ :
જેમ તેના અંડાદિમાં જાત્યમયૂરના ઈંડાદિમાં, અજાત્યમયૂરના અંડાદિ કરતાં વિલક્ષણ શક્તિ છે, તેની જેમ માતાના ગર્ભયોગમાં પણ આની= सध्योगामनी, मत्यंत लयित या माय छे. ||30||
* 'गर्भयोगेऽपि' ही 'अपि' थी मे डेछ । सहयोगारमनी उत्त२.म तो ઉચિત પ્રવૃત્તિ હોય છે, પરંતુ માતાના ગર્ભયોગમાં પણ અત્યંત ઉચિત ક્રિયા હોય છે.
नोध :- सोम टीनुसार ‘अत एव सद्योगारम्भकस्य' में अध्या२ छ. टीमा :
यथेति-यथा तदण्डादौ-जात्यमयूराण्डचञ्चुचरणाद्यवयवेषु, शक्तिः विचित्रा अजात्यमयूरावयवशक्तिविलक्षणा, तद्वदस्य हि-सद्योगारम्भकस्य, आदित एवारभ्येतरेभ्यो विलक्षणा शक्तिरित्यर्थः । यत उक्तं - “यश्चात्र शिखिदृष्टान्तः शास्त्रे प्रोक्तो महात्मभिः । स तदण्डरसादीनां सच्छक्त्यादिप्रसाधनः" ।। (योगबिन्दु श्लोक-२४५) इति ।।
अत एव सद्योगारम्भकस्येति गम्यं, मातृणां जननीनां, गर्भयोगेऽपि, किं पुनरुत्तरकाल इत्यपिशब्दार्थः, श्रूयते-निशम्यते, शास्त्रेषु अत्युचिता लोकानामतिश्लाघनीया, क्रिया प्रशस्तमाहात्म्यलाभलक्षणा । यत एवं पठ्यते -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org