________________
અપુનબંધકાત્રિશિકા/બ્લોક-૧૮
43 छ. अस्य-मानी सभ्यष्टिनी श्रद्धानुसारिणीवियनना प्रामायने अनुसरनारी श्रद्धानुसारी शुश्रूषादिक्रियाऽपि-शुश्रूषा या पतत्याने समजवानी 6c82 29३५ जिया पाएशुद्धाशुद्ध छे. ॥१८॥ लोार्थ :
પોતાના આશયની વિશુદ્ધિ હોતે છતે, બાહ્ય હેતુ-કુટુંબચિંતનાદિ વ્યાપાર, કર્મબંધ પ્રત્યે અકારણ છે. આની=સમ્યગ્દષ્ટિની, શ્રદ્ધાનુસારી શુશ્રુષાદિ ક્રિયા પણ શુદ્ધ છે. ll૧૮||
* 'शुश्रूषादिक्रियाऽपि' ही अपि' थी. मे ४ छ सभ्यष्टिनो नि४ भाशय તો શુદ્ધ છે, પરંતુ શુશ્રુષાદિ ક્રિયા પણ શુદ્ધ છે. टी। :
निजेति-निजाशयविशुद्धौ हि सत्यां बाह्यो हेतु: कुटुम्बचिन्तनादिव्यापार:, अकारणं कर्मबन्धं प्रति, भवहेतूनामेव परिणामविशेषेण मोक्षहेतुत्वेन परिणमनात्, "जे जत्तिया य हेऊ भवस्स ते तत्तिआ य मुक्खस्स" इति वचनप्रामाण्यात् । ननु किमेकेन शुभपरिणामेन ? क्रियाया अपि मोक्षकारणत्वात्तदभावे तस्याकिञ्चित्करत्वादित्यत आह-शुश्रूषादिक्रियाऽप्यस्य-सम्यग्दृशः, शुद्धश्रद्धानुसारिणी जिनवचनप्रामाण्यप्रतिपत्त्यनुगामिनी, परिशुद्धोहापोहयोगस्य हि प्रकृतेरप्रवृत्तिविरोधिप्रकृतियोगाभ्यां सम्यगनुष्ठानावन्ध्यकारणत्वात्तेनैव तदाक्षिप्यत इति भावः । तदुक्तं -
"चारु वैतद्यतो ह्यस्य तथोहः सम्प्रवर्तते । एतद्वियोगविषयः शुद्धानुष्ठानभाक् स यत्" ।। (योगबिन्दु श्लोक-२०६) प्रकृतेरा यतश्चैव नाप्रवृत्त्यादिधर्मताम् । तथा विहाय घटते ऊहोऽस्य विमलं मनः" ।। (योगबिन्दु श्लोक-२०७) सति चास्मिन् स्फुरद्रत्नकल्पे सत्त्वोल्बणत्वत: । भावस्तैमित्यतः शुद्धमनुष्ठानं सदैव हि" ।। (योगबिन्दु श्लोक-२०८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org