Book Title: Anusandhan 2020 02 SrNo 79
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 14
________________ जान्युआरी - २०२० हावभावप्रधानाभी(भि)-रक्षोभ्यं यस्य मानसम् । सुरीभिर्यस्य देवस्य सोऽक्षोभः सम्पदे जिनः ॥२३॥ पञ्चाक्षीरोधने दक्षः कतकक्षोदसत्()यशाः । दक्षयक्षेशसंसेव्यः श्रीअक्षोभो हरेदघम् ॥२४॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे तमक्षोभं वयं स्तुमः ॥२५॥ संसारमरुदेशान्तः-पद्मकासारसंनिभः । . मरुत्पतिस्तुतो देवो मरुदेवो ददाति शम् ॥२६॥ भव्याङ्गिकामितार्थाली-विश्राणनमरुत्तरुः । मरुदेवः क्षमागारो बोधिदोऽस्तु भवे भवे ॥२७॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे मरुदेवं नमामि तम् ॥२८॥ शारदेन्दुकलाकान्त-तथ्यधर्मप्रकाशकः । धर्मचन्द्रजिनाधीशः कामिताय शरीरिणाम् ॥२९॥ - - पशमराजीव-वनबोधन--नः । वासं तनोतु मच्चित्ते धर्मचन्द्राभिधो जिनः ॥३०॥ . कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे श्रीधर्म संस्तुवे मुदा ॥३१॥ सुरासुरहरैः सेव्य-पदपङ्कजयामलः । दुष्कर्मपङ्कराजीव-बोधनोऽस्तु श्रिये हरः ॥३२॥ योगक्षेमङ्करो देवः सेवाकारिपुरन्दरः । हरनाथजिनाधीशः पापं हरतु मामकम् ॥३३॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे स हरि(रः) पातु वो जिनः ॥३४॥ कन्दर्पमदपाथोज-सङ्कोचनकलाधरः । सायकाक्षजगन्नाथः श्रियं पुष्णातु वो मनः ॥३५॥ कन्दर्पमदपाथोज-सङ्कोचनकलाधरः । सायकाक्षाभिधो देव-श्चित्तं प्रीणातु मेऽन्तरम् ॥३६।।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110