Book Title: Anusandhan 2020 02 SrNo 79
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-७९
तमस्तोमजगच्चक्षुः-सोदरं परमोदरम् । क्षेमन्तनाथमक्षेम-सरःशोषे रवि स्तुवे ॥९॥ कामनाकामकुम्भाभं कामनामविनाशकम् । कामनाथं जिनवृत्त-श्रीयुतं स्तौमि भक्तितः ॥१०॥ त्रिंशत्(द्)धनुस्तनुमानं मानमायाजयक्षमम् । क्षमागुणमणीसिन्धुं श्रीमल्लिं स्तुतितां नये ॥११॥ देवीकुक्षिसरोरत्ना-करणीरमणीयकः । भवतो भवतः पातु श्रीमल्लिः परमेश्वरः ॥१२॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे स श्रीमल्लिर्जिनः श्रिये ॥१३॥ . कलिन्दिकामणीमाला-कूलंकषापतिप्रभः । प्रभावकमलावासो गुणनाथो गुणाय मे ॥१४॥ जितक्रोधमदोन्मत्त-मतङ्गजमहाबलः । बलबुद्धिरमागारो गुणनाथं(थो) श्रियेऽस्तु वः ॥१५।। कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् ।। प्राणिनां सुखदं जज्ञे गुणनाथः स बोधिदः ॥१६।। भयविध्वंसने दक्षो दक्षजारमणाननः । नवीननीतिकान्तार-घनो योगजिनोऽवतु ॥१७॥ क्षमानायकसंसेव्य-पदद्वयसरोरुहः । तनोतु योगनाथोऽयं बोधिबीजं नताङ्गिनाम् ॥१८॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे तं योगजिनपं नुवे ॥१९॥ भवाम्भोधितरीतुल्य-स्तरुणारुणरुग्महः । महासत्त्वोदधिर्देव-विपरीतो विराजते ॥२०॥ महोदययशःस्फूर्ति-शौर्यमुख्यगुणैर्युतः । विपरीतो जिनाधीशो देयान्मङ्गलमालिकाम् ॥२१॥ कल्याणकत्रयं यस्यै-कादश्यां च तमोऽपहम् । प्राणिनां सुखदं जज्ञे विपरीतः श्रियेऽस्तु सः ॥२२॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110