Book Title: Anusandhan 2020 02 SrNo 79
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जान्युआरी - २०२०
तजशमीशस्त्राल (?) मचंदतघनारव । वधवल्ल्यां वह्निवद्यो वरिवत्सि वशी वरः ॥ चामरं ॥ ६ तरणे चिररूढाम - तमस्सु चरणादर । रसिकस्तव भूयासं सेवनेऽनन्यमानसः ॥ हलः ॥ ७ तत्यजेऽत्र तवाचण्ड पार्श्वमिन्द्रस्तुताहस । सर्वदोषैस्तत्क्षयाशां शांताघ ददतो विशाम् ॥ भल्लः ॥ ८ तरीवाचरसि ज्ञाने दारनिःशेषभूस्पृशाम् । शान्तितुष्टिकरापार-भवाब्धौ विश्ववन्दितः ॥ धनुः ॥ ९ तम्यतिक्रम्यतेऽनंत-मोहदुःखमयीशितः । तवेन सेवयावश्यं भव्यैः स्थिरशिवस्थित ॥ खड्गः ॥ १० तमहं विनमामीन तन्द्रवीर सतां मत । ततो यस्त्वं व्यधा विश्ववित्तं वीतरिपोत्तम ॥ शक्तिः ॥ ११ तपःशमरमाराम तरशं गुणसत्तम । मम गुप्ताश्रिताधीश मरणक्लेशहद्दिश ॥ छत्रम् ॥ १२ तविषे लसत्यमोहा शयचारुचायशः शक्रालीवन्नतेर्ज्ञान-भासुरापपरासुभा ॥ रथपदम् ॥ १३ तवीत्यवीतसाराज्ञा प्राणिनां प्रास्तभी शुभा । भाराशे शेषभावारीन् शिवदातवरंहसा ॥ पूर्णकलशः ॥ १४ तत्वसारतरसाभा त्वयि राज्यदधीरसा । साराद्भुते मोहवीर रज्यते वीरमोदतः ॥ अर्धभ्रमः ॥ १५ तरसास्तमोहत्वेत तत्त्वेह प्रशमान्वित । तन्वि(त्त्वि)मान्यवनीतात तनानीष्टान्यसारत ॥ कमलम् ॥ १६ तवांही वंदते सानु-कम्पं यः सायभावतः । तस्य नानागुणस्यान्यो नम्यो नो नोदितैनसः ॥ शरः ॥ १७ तत्परः सततं शिश्री-षामि त्वां दारितांहसम् । .. संपदादापसंसार रसासंतमसंमत ॥ त्रिशूलम् ॥ १८ तमोनाश्रितशर्माशु नेहे मन्द दयान्वित । तथा त्वत्तः सुरेशत्वं किन्तु बोधिधियं हित ॥ वज्रम् ॥ १९

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110