Book Title: Anusandhan 2020 02 SrNo 79
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जान्युआरी - २०२०
श्रीसुखाप्तिजननं दमिताघदोषं संस्फुरद्रुचिरकान्तिसमेतकायम् । कीर्तिधाम हितमात्मविशुद्धये तं ज्ञातपुत्रजिनपं प्रणमाशु धीर ! ॥२॥
(आद्याक्षरैकत्यागात्) त्रयोदशाक्षरी अतिजगती जातिः । स्वः श्रीसुखाप्तिजननं दमिताघमीरां स्फुरद्रुचिरकान्तिसमेतम् । सत्त्कीर्तिधाम हितमात्मविशुद्धं, श्रीज्ञातपुत्रजिनपं प्रणमाशु ॥ ३ ॥
(अन्त्याक्षरद्वयत्यागात्) द्वादशाक्षरी जगतीजातिः । श्रीसुखाप्तिजननं दमिताचं संस्फुरद्रुचिरकान्तिसमेतम् । कीर्तिधाम हितमात्मविशुद्धं श्रीज्ञातपुत्रजिनपं प्रणमाशु ॥ ४ ॥ (आद्याक्षरैक-अन्त्याक्षर द्वयत्यागात्) एकादशाक्षरी त्रिष्टुप्जातौ स्वागता । स्वःश्रीसुखानन्दमिताघदोषमीशं स्फुरत्कान्तिसमेतकायम् । सत्कीर्तिधामात्मविशुद्धये तं श्रीज्ञातपुत्रं प्रणमाशुधीरम् ॥ ५ ॥
(पञ्चमषष्ठसप्तमाक्षरत्यागात्) एकादशाक्षरी इन्द्रवज्रा । सुजननन्दमिताघदोषं रुचिरकान्तिसमेतकायम् । महितमात्मविशुद्धये तं त्र जिनपं प्रणमाशु धीर ! ॥ ६ ॥
(त्र = हे) पंक्तिजातिः । सुजननंदमिताघं रुचिरकान्तिसमेतम् । . महितमात्मविशुद्धं त्र जिनपं प्रणमाशु ॥ ७ ॥
(त्र = हे) अष्टाक्षरी अनुष्टुप् जातिः । स्वःश्री सुखाप्तिजननं स्फुरद्रुचिरकान्तितः । सत्कीर्तिधामशुद्धं श्री- ज्ञातपुत्रं नमाऽऽशुधीः ॥ ८ ॥
अनुष्टुप्जातौ श्लोकः । पथ्यावक्त्रम् ।

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110