________________
जान्युआरी - २०२०
तजशमीशस्त्राल (?) मचंदतघनारव । वधवल्ल्यां वह्निवद्यो वरिवत्सि वशी वरः ॥ चामरं ॥ ६ तरणे चिररूढाम - तमस्सु चरणादर । रसिकस्तव भूयासं सेवनेऽनन्यमानसः ॥ हलः ॥ ७ तत्यजेऽत्र तवाचण्ड पार्श्वमिन्द्रस्तुताहस । सर्वदोषैस्तत्क्षयाशां शांताघ ददतो विशाम् ॥ भल्लः ॥ ८ तरीवाचरसि ज्ञाने दारनिःशेषभूस्पृशाम् । शान्तितुष्टिकरापार-भवाब्धौ विश्ववन्दितः ॥ धनुः ॥ ९ तम्यतिक्रम्यतेऽनंत-मोहदुःखमयीशितः । तवेन सेवयावश्यं भव्यैः स्थिरशिवस्थित ॥ खड्गः ॥ १० तमहं विनमामीन तन्द्रवीर सतां मत । ततो यस्त्वं व्यधा विश्ववित्तं वीतरिपोत्तम ॥ शक्तिः ॥ ११ तपःशमरमाराम तरशं गुणसत्तम । मम गुप्ताश्रिताधीश मरणक्लेशहद्दिश ॥ छत्रम् ॥ १२ तविषे लसत्यमोहा शयचारुचायशः शक्रालीवन्नतेर्ज्ञान-भासुरापपरासुभा ॥ रथपदम् ॥ १३ तवीत्यवीतसाराज्ञा प्राणिनां प्रास्तभी शुभा । भाराशे शेषभावारीन् शिवदातवरंहसा ॥ पूर्णकलशः ॥ १४ तत्वसारतरसाभा त्वयि राज्यदधीरसा । साराद्भुते मोहवीर रज्यते वीरमोदतः ॥ अर्धभ्रमः ॥ १५ तरसास्तमोहत्वेत तत्त्वेह प्रशमान्वित । तन्वि(त्त्वि)मान्यवनीतात तनानीष्टान्यसारत ॥ कमलम् ॥ १६ तवांही वंदते सानु-कम्पं यः सायभावतः । तस्य नानागुणस्यान्यो नम्यो नो नोदितैनसः ॥ शरः ॥ १७ तत्परः सततं शिश्री-षामि त्वां दारितांहसम् । .. संपदादापसंसार रसासंतमसंमत ॥ त्रिशूलम् ॥ १८ तमोनाश्रितशर्माशु नेहे मन्द दयान्वित । तथा त्वत्तः सुरेशत्वं किन्तु बोधिधियं हित ॥ वज्रम् ॥ १९