SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७९ स्वःश्रीसुखाप्तिजननं, मिताघदोषं स्फुरद्रुचिरकायम् । सत्कीर्तिधामहितमा-त्मशुद्धये श्रीजिनं प्रणम ॥९॥ आर्या । स्वः श्रीजननं दमिताघ-मीशं, रुचिरकान्तिसमेतम् । सत्कीर्तिधाम विशुद्धं श्रीज्ञातं जिनपं प्रणमाशु ॥१०॥ आपातलिका । स्वःश्रीखा(ख)जननन्दमिताघ-मीशं रुचिरकान्तिसमेतम् । सत्कीर्तिमहि[त]मात्मविशुद्धं श्रीज्ञातजिनपं प्रणमाशु ॥११॥ आपातलिकापरांतिका । षोडशमात्रिकसुपवित्रा वा । स्वः श्रीजननन्दमिताघ-मीशं चिरकान्तिसमेतम् । सत्कीर्ति धाम विशुद्धं (सत्कीर्ति[सु]धामविशुद्धं) ज्ञातं जिनपं प्रणमाशु ॥ १२ ॥ . इयं आपातलिका चारुहासिनी । ऋद्धिविजयेन लिपीचक्रे । (खरतरगच्छ भंडार, मांडवी, क्र. १०४/१९७१) २. चित्रबन्धवीरजिनस्तवनं विश्वश्रीद्ध रजश्छिदे गरिमद त्वां दर्पनाशे क्षम सद्वाचं स्तुव-श्रवं (?) परिहरन् मासूर्य ---- । निस्तन्द्रं तपनद्धसुंदुरितसूदारिक्यवीरस्थिरं (?) रम्यश्रीविरसोसकामनिकृति भद्रालयं शंकर ॥ [चक्रम्] १ तनुते यन्नुतिं जंभ-जिद्राजीमुदिता हृतम् । तस्तु -- ति तंद्राजि भयं भावेन भास्वता ॥ मुशलम् ॥ २ ततयस्ते नृणां मुक्त्यै या नीरुक्त नवेनता । तारभाभारता पास सपाताक्षररक्षता ॥ शूलम् ॥ ३ ततकष्टावलीलाव लीला -- वरारताः । ताररावश्रुतौ वीर रवीद्धाभसुरास्तव ॥ शङ्खः ॥ ४ तज्जाः सदमलेक्ष्वाकु - वंशजे युः शर्मिस्तव । वरेण्यातन विश्वेशः शरणं सुसुखेच्छवः ॥ सुश्रीकम् ॥ ५
SR No.520581
Book TitleAnusandhan 2020 02 SrNo 79
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2020
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy