Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 24
________________ जून - २०१९ १७ ॥ श्रीपार्श्वनाथस्तवः ॥ ॥ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥ अर्हन्तं नौऽमि तं पाश्र्वं, हेतुं कार[क]वज्जने । सत्क्रियाणां तपःकर्ता, स्वतन्त्रो योऽभवद् व्रते ॥१॥ त्वां नमन् को न दुष्कर्म, दहेदन्यांश्च मोचयेत् । मार्गं याति सतो हर्ष, गमयेद् भोजयेद् वरम् ॥२॥ त्वं बोधयन्नतो येना-ऽध्यापयन्नागमं मुनीन् । मोदयन् नाथयंस्तैश्च, व्रतं शं तेन वाहय ॥३॥ न वृषान् वाहयेद् भारं, भक्षयेन् न शुनो मृगान् । सत्क्रियां कारयेन् नान्यै-धर्मं यं त्वमचीकरः ॥४॥ देशं विहारयन् साधून्, भैक्षमाहरयंश्च तैः । भव्यान् दर्शयसे श्राद्ध-श्चाभिवादयसे तथा ॥५॥ दयमानं शिवं द्यौश्च, त्वं स्मरेन्नपरस्य ना । सर्पिषो नाथते नाथ !, न तैलं हि विशेषवित् ॥६॥ उपस्कर्तुं गुणान् क्षान्तैः, सज्जं त्वां न रुजोऽरुजन् । गोश्च प्रभावतो नोज्जा-सयतः पिषनश्च ते ॥७॥ निहन्ति नाङ्गिनां दीव्येत्, पणायेद् व्यवहृत्य च । सहस्रस्य शतं वा न, प्रदीव्यति नतस्त्वयि ॥८॥ नाऽक्षैर्देवयतेऽन्येन, जनोऽक्षांश्च न दीव्यति । मतमध्यास्य मार्ग ते-ऽधितिष्ठन् साम्यमाऽऽवसन् ।९।। टि० : १. त्वयि नतोऽङ्गिनां न दीव्येत्, अङ्गिक्रयविक्रयक्रियां न कुर्यात्, तथाङ्गिनां पणायेन्नङ्गिनो धूतपणं न कुर्यात्, तथा सहस्रस्य व्यवहृत्य क्रयविक्रयं कृत्वा न सहस्रस्य शतं वा प्रदीव्यति, रिक्तसहस्रं शतं वा पणं न करोतीत्यर्थः । श्लो० : १. सू० २।२।१, २ । २. सू० ५ । ३. सू० ५ । ४. सू० ६-८ । ५. सू० ८, ९ । ६. सू० १०, ११ । ७. सू० १२-१४ । ८. सू० १५-१७ । ९. सू० १९-२१ ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142