Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 49
________________ अनुसन्धान-७७ एधि शं तनु मुदं गिरश्च ते, सन्तु कुर्युरनयं च भिन्दताम् । कुर्महे मनसि तन्म ईशता, येऽदि(द्वि)षुः शिवययुर्न ते व्यमान् ॥२७|| येऽविदुस्तव वचांस्यऽवारिषुः, संदधति मुदमीश ! शासति । ते चकासुरजक्षुस्तमो लुन-न्त्यद्भुतं ददति जाग्रतो वृषे ॥२८॥ धत्त ईश ! हदि यो भवगिरं, निर्मिमीत इह चाऽपुनीत सः । स्वं ततो हि बिभितो मदस्मरौ, विक्रमं च जहितो दरिद्रितः ॥२९॥ मा विभो ! जहिहि मां जनन् पुनन्, येन जाररयो न भीः श्यति । जायते च मम साम्यमिच्छतो, गच्छतः शमिह जानतः शमम् ॥३०॥ ब्रह्म पश्य पथि तिष्ठ सद्वचो, धिन्वदाशृणु जिनागमं पिबन् । क्लाम मा मन शमृच्छ शाम्य भोः, क्राम दाम्य युजि यच्छ सीदताम् ॥३१॥ त्वां नमामि जिन ! तं वितन्वते, यद्गुणाः प्रमदमत्यशेरत । क्ष्माप वेद विदतुर्विदुर्नयान्, वासवो गुरुकवी सुरा बहून् ॥३२॥ संविद्रते ये तव गां तयाहु-र्नेच्छेत् क्रुधीर्नाह दधौ भजेयम् । ये त्वां नुवेयुर्जिन ! रक्षतात्तान्, यदि श्रयेत् शुशिवे त्वरेताम् ॥३३॥ ॥ चतुर्दशः पादः ॥ इति हैमव्याकरणकतिपयोदाहरणमयः सर्वजिनस्तवो दशमः ॥ टि० : १. सौख्याय भवः । अव्ययत्वाच्चतुर्थी लोप: । सौख्याय मुद् । २. तस् तस् तस् । ३. कारणेन । श्लो० : २७. सू० ८४, ८६, -९१ । २८. सू० ९२-९६ । २९. सू० ९७-१०० । ३०. सू० १०१-१०६ । ३१. सू० १०८-१११ । ३२. सू० ११३-११५, ११७ । ३३. सू० ११६, ११८-१२१, १२३ ।

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142