________________
अनुसन्धान-७७
एधि शं तनु मुदं गिरश्च ते, सन्तु कुर्युरनयं च भिन्दताम् । कुर्महे मनसि तन्म ईशता, येऽदि(द्वि)षुः शिवययुर्न ते व्यमान् ॥२७|| येऽविदुस्तव वचांस्यऽवारिषुः, संदधति मुदमीश ! शासति । ते चकासुरजक्षुस्तमो लुन-न्त्यद्भुतं ददति जाग्रतो वृषे ॥२८॥ धत्त ईश ! हदि यो भवगिरं, निर्मिमीत इह चाऽपुनीत सः । स्वं ततो हि बिभितो मदस्मरौ, विक्रमं च जहितो दरिद्रितः ॥२९॥ मा विभो ! जहिहि मां जनन् पुनन्, येन जाररयो न भीः श्यति । जायते च मम साम्यमिच्छतो, गच्छतः शमिह जानतः शमम् ॥३०॥ ब्रह्म पश्य पथि तिष्ठ सद्वचो, धिन्वदाशृणु जिनागमं पिबन् । क्लाम मा मन शमृच्छ शाम्य भोः, क्राम दाम्य युजि यच्छ सीदताम् ॥३१॥ त्वां नमामि जिन ! तं वितन्वते, यद्गुणाः प्रमदमत्यशेरत । क्ष्माप वेद विदतुर्विदुर्नयान्, वासवो गुरुकवी सुरा बहून् ॥३२॥ संविद्रते ये तव गां तयाहु-र्नेच्छेत् क्रुधीर्नाह दधौ भजेयम् । ये त्वां नुवेयुर्जिन ! रक्षतात्तान्, यदि श्रयेत् शुशिवे त्वरेताम् ॥३३॥
॥ चतुर्दशः पादः ॥ इति हैमव्याकरणकतिपयोदाहरणमयः सर्वजिनस्तवो दशमः ॥
टि० : १. सौख्याय भवः । अव्ययत्वाच्चतुर्थी लोप: । सौख्याय मुद् । २. तस् तस्
तस् । ३. कारणेन । श्लो० : २७. सू० ८४, ८६, -९१ । २८. सू० ९२-९६ । २९. सू० ९७-१०० ।
३०. सू० १०१-१०६ । ३१. सू० १०८-१११ । ३२. सू० ११३-११५, ११७ । ३३. सू० ११६, ११८-१२१, १२३ ।