SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ ४३ ॥ श्रीसर्वजिनसाधारणस्तवः ॥ ॥ चतुर्थाऽध्यायस्य तृतीयः पादः ॥ सिद्धिं करोति स्म वृणोति वेत्ति, साम्येऽसरज्जागरितः शमे यः । तत्त्वान्यदर्शत् प्रणुता जिनं तं, सञ्चस्करुः क्ष्मां नर ऐयरुः शम् ॥१॥ तेरुर्भवं ते तव सस्मरुर्ये, सास्मर्यतेऽभूद्विरतो य इष्टम् । तेनाऽर्यते सन्नय चेच्यतेऽहं, स्मर्यासमऽर्यासमृतं सुवै च ॥२॥ स्वं नेनिजानि त्वयि नाथ ! जुह्व-दयानि शं मे दुरितानि यन्तु । स्तुवन्ति ये त्वा कुटितार ईशा-ऽधियन्ति भोगोद्विजिताऽवतांस्त्वम् ॥३॥ कीर्त्या दिशः प्रोण्णुविता भवान् यै-निन्ये मनः सस्वजिरे गुणैस्ते । भङ्क्त्वा मदं सत्तपसा कृशित्वा, सदा मृषित्वा च शिरोलुचित्वा ॥४|| नुतिं ग्रथित्वा तव गां लिखित्वा, चिचेतिषन्तः सुतरां मुदित्वा । प्रद्योतिता येन च शोचितं यै-स्तेऽर्षिताः स्युः पविता गुणैश्च ।।५।। प्रस्वेदितं ते न वपुर्मदं चो-षित्वा भृशं मर्षितवान् क्षुधित्वा । स्कन्वा समत्वं शठतां मृदित्वो-षित्वा शमे तत्त्वमभा विदित्वा ॥६॥ तमो मुषित्वा विविदिष्यते यैः, पृष्ट्वा जिघृक्ष्येत विभो ! वचस्ते । तेऽघं जिगीषन्ति शमं गृहीत्वा, मोहं बिभित्सन्ति सुषुप्सितोऽहम् ॥७॥ भित्सीष्ट कष्टं स भवान् कृषीष्ट, सुखं सदा मे हृदि सङ्गसीष्ट । यः सर्वतोऽबुद्ध तमोऽहृतोऽह-मुपायतेष्टं व्यधितादित द्याम् ॥८॥ मार्टा मदं दोषभरं न्यकार्षीः, कर्माण्यभि(भै)त्सीः सुकृतान्यभाणीः । अजागरीानकृतेऽशसीस्त्वं, तमांस्यवादीः शिवमग्रहीच्च ।।९।। टि० : १. स्वं त्वयि जुह्वत् ददत् नेनिजानि निर्मलं करौ वे । २. गत्वा । ३. शायितुमिष्टं अहो येन मोहेन स तम् । श्लो० : १. ४।३।१-४, ६-८ । २. सू० ८-१३ । ३. सू० १४-१८ । ४. सू० १९, २१-२४ । ५. सू० २४-२७ । ६. सू० २७, २८, ३०-३२ । ७. सू० ३२३४ । ८. सू० ३५-३७, ४०, ४१ । ९. सू० ४२, ४४, ४५, ४८, ४९ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy