________________
अनुसन्धान-७७
सद्वाद शं दायक ! द्वारकार्ते- ब्रह्मण्यजागारि जिन ! त्वयारम् । अदायि मुद्भीरवधीतजन्ये-नाऽजन्यरोषाऽशमि कामदायिन् ॥१०॥ अगामि धीकामुक ! शं शमाढ्या-विश्रामयामोद्यमसाधुनाम । त्वया गिरं ते निनयेश ! नौमि, ब्रवीमि पापेमि तृणेमि-- ॥११॥ स्तवीमि तं त्वां जिन ! यस्य भाऽऽसी-द्दीप्रा विलासीच्च जनो वचोऽपात् । अधात् सुरौघोऽतत हृद्यसाथाः, शं यो रजोऽशाश्च भयान्यभित्थाः ॥१२।। तमोऽलविध्वं सदयोऽसि कर्मा-ऽभिनोऽचकाद्यस्तव गामलीढ । न्यगूढ योगान्न हि सोऽदरिद्रीत्, सुचेतनः सङ्कथितामृताध्वन् ॥१३॥ क्ष्मां तारयामास भवानवात्सीत्, मुक्तावजय्यं प्रशमय्य कर्म । अक्षय्यशर्मस्पृहयालुरंहः, प्रक्षीय तेऽयात् स्तनयित्नुनाद ! ॥१४|| मोहो दिदीये त्वदगुस्तमांसि, ग्लेयादघं ये च गिरोऽदधस्ते । शिवं ययुस्ते ददिथे हितं मे, स्थेया हृदि त्वं समतां च देयाः ॥१५॥ जेगीयसे तत्त्वमलिव्रजस्ते, जेघ्रीयतेऽङ्गं जिन ! पीयते वाक् । सुरै रजोघातक ! घातहीन !, जेनीयतेऽघं च जघान नन्ता ॥१६॥ तत्त्वान्यवोचस्त्वमपास्थ एन-स्त्वद्भीरनेशद् दिवि चैष शेते । शाशय्यते श्रेयसि येन ते वाक्, समुह्यते धीरुदियात् प्रसादात् ॥१७॥ त्वं नूयसे रुग्भिरिनायसे च, चेचीयसे पुण्यमिहानसूयन् । जीयाः शुचीभूतचरित्रनेत्री-यसे च पित्रीभवसि त्रिलोक्याम् ॥१८||
टि० : १. गतसंग्रामेन । श्लो० : १०. सू० ५०, ५२-५५ । ११. सू० ५५-५९, ६२-६४ । १२. सू०
६४-७० । १३. सू० ७२-७४, ७६, ७८, ७९, ८२, ८३ । १४. सू० ८५, ८६, ८९, ९०, ९२ । १५. सू० ९३-९६ । १६. सू० ९७-१०१ । १७. सू० १०२-१०७ । १८. सू० १०८, १०९ ।