________________
जून - २०१९
४५
चेक्रीयसे मोहवधं हिया मे, दुःखं दया मा द्रियसे क्षमीयन् । त्वया धृतिः स्वीक्रियतेऽदधिस्यन्, व्युदन्यचित्तेष्वरसाशनाय' ॥१९॥
॥ पञ्चदशः पादः ॥
॥ चतुर्थाऽध्यायस्य चतुर्थः पादः ॥ तत्त्वानि भव्येषु भवानवोचद्, भक्तिप्रवेये नृसमाजपूज्य ! । प्रत्ताऽङ्गिमुद्धर्मरथे प्रवेता-ऽऽचख्ये शिवं संसृतिमाख्यते सः ॥२०॥ नीत्तेष्टवीत्तामृत आत्तसाम्य !, सुदत्तधर्माऽदितशं स्थितोऽसि । हित्वा ममत्वं विहितामृतश्री-श्छिताऽघजग्धक्रुधशुद्धघास ॥२१॥ ये त्वद्गुणानूयुरघं विदद्रु-र्मदं विशश्रुः पपरुः क्षमां ते । वध्या भयं निर्वृतिमध्यगास्त्वं, कर्मावधीश्चारु जिगांस्यते शम् ॥२२॥ तवागमं योऽधिजिगांसतेऽधि-जगेऽन्यमध्यापिपदध्यगीष्ट । नार्हन् कुशास्त्रं भवहेतुमात्रा-ऽध्यजीगपच्चाभवदुत्तमोऽयम् ॥२३॥ आसन्नता ये त्वयि ते शमाय-न्नैच्छन् गुणान्नारिषुरापदं च । अवारिषुः शान्तिमशस्त्र हस्ते-हाऽऽस्से वरीतुं निगृहीतिमर्तेः ॥२४॥ भवं तरीताऽवरिषीष्ट शंसो-ऽवरिष्ट यस्ते गिरमास्तरिष्ट । स्वं गोपिता साधुगुणैरधोता, तेनाजरित्वा स्मरिषीष्ट तत्रम् ॥२५॥ मनोदमित्वाऽञ्चितवान् पवित्वा, यस्त्वां क्लिशित्वा क्षुधितोऽर्तिसोढा । शिश्रीषतेऽघं तितरीषतीह, शिवैषिता शं विवरीषते तम् ॥२६।।
टि० : १. विगता उदन्या तृष्णा यस्य स वि० । चित्तेषु । न विद्यते रसेषु अशनाया
क्षुधा यस्य । २. 'शास्त्यसू-वक्ति-ख्यातेरङ् (३।४।६०) अप्र० । श्लो० : १९. सू० १०९-१११, ११३, ११५ । २०. सू० ४।४।१-३, ५, ७ ।
२१. सू० ८, १०-१२, १५-१७ । २२. सू० १९-२३ । २३. सू० २५२९ । २४. सू० ३०-३५ । २५. सू० ३५-३८, ४१ । २६. सू० ४२४७ ॥