________________
अनुसन्धान-७७
भवे न पित्सेद् यियविष्यते स, श्रिया रिरिष्येत धिया च दोषान् । हनिष्यतीर्थ्यां च हरिष्यते यः, पिपृच्छिषेत् त्वाऽशिशिषेत मार्गम् ॥२७॥ विष्वग्यशो नय॑ति तस्य सोऽर्ति, कतिष्यतीहाशु गमिष्यतीष्टम् । निवर्त्यति प्रक्रमितुं शिवेऽघात्, कर्ता शमं धीवृत ! यः श्रितस्त्वाम् ॥२८॥ दयायुतस्वान्तं नुनूषति त्वां, तितिक्षते यो निजुघुक्षतेऽङ्गम् । अभ्यर्णमोक्षो दृढकष्टदान्त ! सोऽत्रस्त ! गुप्तेन्द्रिय ! वान्तदोष ! ॥२९॥ अमूर्त ! लम्भार्जव ! बाढशान्ता-ऽघध्वान्त ! पूर्णेहित ! जप्त तत्वा(त्त्व?) । अरुष्ट हृष्टेश ! ददर्शिथ क्ष्मां, पपाथ शं भेजिथ वा चकर्थ ॥३०॥ दुःत्रोथ(दुद्रोथ) धामाऽऽरिथ शं नतास्त्वां, शीर्षं च सञ्चस्करिमाऽदिवांसः । मुदं वृषं चिच्यिमहे गिरं ते-ऽनंसिष्म भाग्यादवजग्मिवांसः ॥३१॥ य इह विविदिवांसस्तत्त्वमस्ताविषुस्त्वां,
स्वमिन ! ददृशिवांसस्ते जघन्वांस एनः । गिरमभिदधिवांसस्ते ध्यानतो नाऽस्वपीद् यः,
स्वपिति दिवि शमादत्सोऽवितुं चेशिषे तम् ॥३२॥ क्ष्मां संस्करोषि स्वमुपस्करोषि, वृत्तेन धीलम्भक ! शुम्भ नन्द । मोहाऽप्रतिस्कीर्ण विमुञ्चमानो-ऽनारम्भ रन्धोरगविष्किरेश ! ॥३३|| लम्भं लम्भं त्वगिरः मोपलम्भ्या, श्रेयोलम्भ्याऽऽनन्दथुः सूपलम्भः । स त्वै स्रष्टा ते नमः सङ्गनंष्टा, द्रष्टा तत्त्वं मा भवाब्धौ न मङ्क्ता ॥३४॥ त्रप्ता जनस्तीर्थकरं नमंस्त्वां, स्रप्ता शमं स्प्रष्टा कृषीष्ट मार्गम् । श्रीशोभमानं भवमीश ! तीा -ऽऽसीनः समाधौ किरतीह कर्म ॥३५॥
श्लो० : २७. सू० ४७-४९ । २८. सू० ५०, ५१, ५३, ५५, ५७ । २९. सू०
५८-६१, ६४, ६७, ६९, ७०, ७४, ७५ । ३०. सू० ७०, ७४-७६, ७८, ७९ । ३१. सू० ८०, ८१, ८३, ८६ । ३२. सू० ८२, ८३, ८५, ८७-८९ । ३३. सू० ९१, ९२, ९४, ९६, ९८, ९९, १०१-१०३ । ३४. सू० ९८, १०५, १०६, १०८, ११०, १११ । ३५. सू० ११२, ११४-११६ ।