SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ स्फारयन् धनुरिषून्निचापयन्, भूभृतं मनसिजो विलीनयत् । रोपयन्नघमजापि देहिनाऽ-ध्यापितेन समयं त्वया जिन ! ॥१८॥ धूनयाऽघमरतिं विलापय, प्रीणयाग्यबलपालयेश ! माम् । मोह उल्बणबलेन शायये, छाययन् व्याययतीह नो यथा ॥१९॥ पाययामृततयं च शातया-ऽऽनन्दमर्पय विधापय क्षमाम् । स्फावय श्रियमघं घटंघटं, शर्म मे घटय धीरघाटि च ॥२०॥ दुःखमाश्वऽजरिशं जनंजनं, हृत् त्वया दमितयामितं तमः । नाथ ! विज्ञपकवामिताऽरते, श्रीरजान्यशमि भीरचाहि न ॥२१॥ छद्मनाऽग्लपितशं स्नपं स्नपं, त्वां सुरा नमितमस्तका ययुः । ज्वालितक्षमजनुः क्षणे सित-च्छत्रयुक्तसमपीपदन् मुदम् ॥२२॥ नाशशासदवनीमबिभ्रजन, किं भवान् कृतमलीलपत् प्रभो ! । पथ्यतिष्ठिपद् दूषयंस्तमो-ऽचीकृतद् वृषमजिघ्रिपज्जनैः ॥२३॥ मुद् बभूव भवभीरभाजि शं, जज्ञ इद्ध ! दशन ! त्वयाऽङ्गिनाम् । सत्पदेऽघदहनास्पदाद्यत !, त्वं शिवे रत ! सजस्यरागिभिः ॥२४॥ जातसातधन ! तायते त्वया, मुद्विरत्य रजसो वितत्य शम् । तूर्णजावेचिदघं चाखायते लन्नलूनमदकर्म! तीर्णवत् ॥२५॥ भग्नरोष ! रुगदून ! पूनभीः !, स्त्यानपुण्य ! जिन ! नुन्नवित्तधीः । क्षीण(ब)राग! कृशमोह ! भिन्द्ध्य घं, क्षाम काम! हर कर्म शाधि माम् ॥२६॥ टि० : १. 'तुर्वै हिंसायाम्' । २. चमू छमू जमू अदने । मन्-वन्-क्वनिप् ततो हिंसाविनाशि काचित् यस्य सः । श्लो० : १८. सू० १०, १२, १४, १५ । १९. सू० १६-१८, २० । २०. सू० २०-२४ । २१. सू० २५, २६, २८-३२ । २२. सू० ३२, ३३, ३५ । २३. सू० ३५-४० । २४. सू० ४३, ४४, ४८-५०, ५४, ५५ । २५. सू० ५६, ५७, ६०, ६२, ६३, ६७-६९ । २६. सू० ६९-७१, ७६७८, ८०, ८२-८५ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy