________________
अनुसन्धान-७७
क्ष्मां जिजावयिषसीह सिद्धये-ऽघं लिलावयिषसि प्रियं वचः । त्वं रिरावयिषसि त्वया च शि-श्रावयिष्यत इनागमं जनः ॥९॥ त्वं व्यलीभव इनाऽशुभानि सु-ष्वापयिष्यत इह त्वया शिवे । भुव्यजीहरदधं भवान् शमे-ऽतत्वरज्जनमजीगणत् समम् ॥१०॥ नैवं सुष्वपिथ योगतः क्रमा, मादिथानशिष आन्धुर्गुणाः । त्वां नतस्य परिवीय गां तवो-वाह यो न हि स विव्यथे स्मरात् ॥११॥ सत्यमूचुरिन ! ते य ईजिरे, त्वां प्रविद्धरुडसूषुपन्नघम् । जीनरुक् शम ! मुषन्ति भृष्टभी-गुणते च भुवि सेसिमीत्यमुम् ॥१२॥ त्वां हि वे--ति(?) बुधा अजूहवन्, सत्यमार्जवमशूशवन् भवान् । शं जुहूषति शुशाव धीश्च शो-शूयते तव शुशावयिष्यते ॥१३॥ स्फीतभाग्य ! दमपीन ! ते गुणाः, पिप्यिरे भुवि कृपां चिकीर्षसि । शीतवाणिरभिशीनभीः प्रशान्, शान्तपृष्टवृष शं तितांससि ॥१४॥ द्यूतजीनजगदूतिर्नूमद-श्चूतिचूर्णगुणयूतितूर्मणा । . प्रश्नपूर्तिकुशल ! त्वया तमो मूर्तिरासिजनजूर्ति तोर्मणा ॥१५॥ शोकमेघपवना(नौ)घपाककृद्, योग्यभोगविरसोऽस्तभोज्यधीः । प्राज्ययाज्यपटुवाच्यसद्भुजा-ऽन्युब्ज ! नाऽऽगसि जिनार्त्तिवीरुधि ॥१६॥
॥ त्रयोदशः पादः ॥
॥ चतुर्थाऽध्यायस्य प्रथमः पादः ॥ वर्म विव्ययिथ हृगिरौ व्ययं-स्त्रातविश्व ! भवतोऽदिदासत । स्फारभीरविलय प्रमाय शं, काम आमय इतो विलाय च ॥१७॥
टि० : १. स्यमू शब्दे । २. याज्य: सत्कारः । श्लो० : ९. सू० ६०, ६१ । १०. सू० ६२-६५, ६७ । ११. सू० ६८-७१, ७८ ।
१२. सू० ७९-८१, ८४, ८५ । १३. सू० ८७-९० । १४. सू० ९१, ९२, ९४, ९७, १०५, १०७, १०८ । १५. सू० १०३, १०८-११० । १६. सू० १११, ११२, ११७-१२१ । १७. सू० ४/२/१-४, ६, ८, ९।