Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१९
तथा - "पञ्चमतिशाववधिकतरोद्योतक(?)श्चरकपरिव्राजकादिधर्मस्तस्य मिथ्यात्वतमोभृत्त्वेऽपि तादृक् क्षमाशमेन्द्रियदमसर्वजीवानुकम्पापरिणामभवनिर्वेदादिरूपाधिक्योद्योतकत्वात् । एतद्धर्माराधकास्तामलिऋष्यादयो बहुशुद्धि]परिणामाः प्रतिपादिताः स्वागमेऽपि ।" इत्युपदेशरत्नाकरे ।
एहनुं अर्थ श्वेत पंचन नीरादिनी (?) परि अधिकतर उद्योतक चर[क]परिव्राजकादिकनु धर्म छइ जे मार्टि ते धर्मतइं मिथ्यात्वरूप अंधकारिं व्यापवापणुं थकइ पणि तथाविध क्षमा, उपशम, इंद्रियदमन, सर्वजीवदयापरिणाम, भवनिर्वेदादिरूप अधिक उद्योतकपणा थकी ए धर्मना आराधक तामलि ऋषीश्वर प्रमुख घणुं शुद्धपरिणामवंत कह्या छइ सिद्धांतनइ विषइ ॥४॥ तथा- "पावंति जसं असमंजसा वि वयणेहिं जेहिं परसमया । तुह समयमहोअहिणो ते मंदा बिंदुनिस्संदा ॥"
इति धनपालपञ्चाशिकायाम् । एहनु अर्थ - विसंस्थ(स्थु)लपणि परना सिद्धांत चंद्रसूर्यग्रहणादिकरूप जिणि वचनि करीनइ यश पामइ, पछइ ते वचन मंद स्तोक प्रकाशक ताहरा सिद्धांतरूप महासमुद्रना बिंदुआनो रस ॥५॥ तथा- "सव्वप्पव्वायमूलं दुवालसंगं जओ समक्खायं । रयणायरतुल्लं खलु तं सव्वं सुंदरं तम्मि ॥"
इति श्रीह[रि] भद्रसूरिकृतोपदेश[पद]प्रकरणे [६९५]। एहनु अर्थ - सघलाई प्रवादनुं मूल बा(बौ)द्ध, न(नै)यायिक, सांख्यादिदर्शननु आदि कारण ते कुंण? द्वादशांग कहउं सिद्धसेनदिवाकरादिकई । एतला माटइं रत्नाकरनई तुल्य क्षीरोदधिप्रमुख समुद्रनई सरखं खलु-निश्चयिं । ते माटई सघलुंइ जे काइ प्रवादांतरनइ विषइ सुंदर दीसइ ते द्वादशांगीमाहिलं जाणवू । तेहनी अवज्ञा करतइ तीर्थंकरनी अवज्ञा थाइ ।।६।।
तथा
"मिथ्यादृशोऽपि हि वरं कृतमार्दवा ये सम्यग्दृशोऽपि न वरं(राः) कृतमत्सरा ये । ते मेचका अपि शुकाः फलशालिभोज्या भव्याः सिता अपि बका न हि मीनभक्ष्याः ॥
इति सूक्तावलीग्रन्थे ।

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142