________________
जून - २०१९
तथा - "पञ्चमतिशाववधिकतरोद्योतक(?)श्चरकपरिव्राजकादिधर्मस्तस्य मिथ्यात्वतमोभृत्त्वेऽपि तादृक् क्षमाशमेन्द्रियदमसर्वजीवानुकम्पापरिणामभवनिर्वेदादिरूपाधिक्योद्योतकत्वात् । एतद्धर्माराधकास्तामलिऋष्यादयो बहुशुद्धि]परिणामाः प्रतिपादिताः स्वागमेऽपि ।" इत्युपदेशरत्नाकरे ।
एहनुं अर्थ श्वेत पंचन नीरादिनी (?) परि अधिकतर उद्योतक चर[क]परिव्राजकादिकनु धर्म छइ जे मार्टि ते धर्मतइं मिथ्यात्वरूप अंधकारिं व्यापवापणुं थकइ पणि तथाविध क्षमा, उपशम, इंद्रियदमन, सर्वजीवदयापरिणाम, भवनिर्वेदादिरूप अधिक उद्योतकपणा थकी ए धर्मना आराधक तामलि ऋषीश्वर प्रमुख घणुं शुद्धपरिणामवंत कह्या छइ सिद्धांतनइ विषइ ॥४॥ तथा- "पावंति जसं असमंजसा वि वयणेहिं जेहिं परसमया । तुह समयमहोअहिणो ते मंदा बिंदुनिस्संदा ॥"
इति धनपालपञ्चाशिकायाम् । एहनु अर्थ - विसंस्थ(स्थु)लपणि परना सिद्धांत चंद्रसूर्यग्रहणादिकरूप जिणि वचनि करीनइ यश पामइ, पछइ ते वचन मंद स्तोक प्रकाशक ताहरा सिद्धांतरूप महासमुद्रना बिंदुआनो रस ॥५॥ तथा- "सव्वप्पव्वायमूलं दुवालसंगं जओ समक्खायं । रयणायरतुल्लं खलु तं सव्वं सुंदरं तम्मि ॥"
इति श्रीह[रि] भद्रसूरिकृतोपदेश[पद]प्रकरणे [६९५]। एहनु अर्थ - सघलाई प्रवादनुं मूल बा(बौ)द्ध, न(नै)यायिक, सांख्यादिदर्शननु आदि कारण ते कुंण? द्वादशांग कहउं सिद्धसेनदिवाकरादिकई । एतला माटइं रत्नाकरनई तुल्य क्षीरोदधिप्रमुख समुद्रनई सरखं खलु-निश्चयिं । ते माटई सघलुंइ जे काइ प्रवादांतरनइ विषइ सुंदर दीसइ ते द्वादशांगीमाहिलं जाणवू । तेहनी अवज्ञा करतइ तीर्थंकरनी अवज्ञा थाइ ।।६।।
तथा
"मिथ्यादृशोऽपि हि वरं कृतमार्दवा ये सम्यग्दृशोऽपि न वरं(राः) कृतमत्सरा ये । ते मेचका अपि शुकाः फलशालिभोज्या भव्याः सिता अपि बका न हि मीनभक्ष्याः ॥
इति सूक्तावलीग्रन्थे ।