Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१९
४५
चेक्रीयसे मोहवधं हिया मे, दुःखं दया मा द्रियसे क्षमीयन् । त्वया धृतिः स्वीक्रियतेऽदधिस्यन्, व्युदन्यचित्तेष्वरसाशनाय' ॥१९॥
॥ पञ्चदशः पादः ॥
॥ चतुर्थाऽध्यायस्य चतुर्थः पादः ॥ तत्त्वानि भव्येषु भवानवोचद्, भक्तिप्रवेये नृसमाजपूज्य ! । प्रत्ताऽङ्गिमुद्धर्मरथे प्रवेता-ऽऽचख्ये शिवं संसृतिमाख्यते सः ॥२०॥ नीत्तेष्टवीत्तामृत आत्तसाम्य !, सुदत्तधर्माऽदितशं स्थितोऽसि । हित्वा ममत्वं विहितामृतश्री-श्छिताऽघजग्धक्रुधशुद्धघास ॥२१॥ ये त्वद्गुणानूयुरघं विदद्रु-र्मदं विशश्रुः पपरुः क्षमां ते । वध्या भयं निर्वृतिमध्यगास्त्वं, कर्मावधीश्चारु जिगांस्यते शम् ॥२२॥ तवागमं योऽधिजिगांसतेऽधि-जगेऽन्यमध्यापिपदध्यगीष्ट । नार्हन् कुशास्त्रं भवहेतुमात्रा-ऽध्यजीगपच्चाभवदुत्तमोऽयम् ॥२३॥ आसन्नता ये त्वयि ते शमाय-न्नैच्छन् गुणान्नारिषुरापदं च । अवारिषुः शान्तिमशस्त्र हस्ते-हाऽऽस्से वरीतुं निगृहीतिमर्तेः ॥२४॥ भवं तरीताऽवरिषीष्ट शंसो-ऽवरिष्ट यस्ते गिरमास्तरिष्ट । स्वं गोपिता साधुगुणैरधोता, तेनाजरित्वा स्मरिषीष्ट तत्रम् ॥२५॥ मनोदमित्वाऽञ्चितवान् पवित्वा, यस्त्वां क्लिशित्वा क्षुधितोऽर्तिसोढा । शिश्रीषतेऽघं तितरीषतीह, शिवैषिता शं विवरीषते तम् ॥२६।।
टि० : १. विगता उदन्या तृष्णा यस्य स वि० । चित्तेषु । न विद्यते रसेषु अशनाया
क्षुधा यस्य । २. 'शास्त्यसू-वक्ति-ख्यातेरङ् (३।४।६०) अप्र० । श्लो० : १९. सू० १०९-१११, ११३, ११५ । २०. सू० ४।४।१-३, ५, ७ ।
२१. सू० ८, १०-१२, १५-१७ । २२. सू० १९-२३ । २३. सू० २५२९ । २४. सू० ३०-३५ । २५. सू० ३५-३८, ४१ । २६. सू० ४२४७ ॥

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142