Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 53
________________ अनुसन्धान-७७ भवे न पित्सेद् यियविष्यते स, श्रिया रिरिष्येत धिया च दोषान् । हनिष्यतीर्थ्यां च हरिष्यते यः, पिपृच्छिषेत् त्वाऽशिशिषेत मार्गम् ॥२७॥ विष्वग्यशो नय॑ति तस्य सोऽर्ति, कतिष्यतीहाशु गमिष्यतीष्टम् । निवर्त्यति प्रक्रमितुं शिवेऽघात्, कर्ता शमं धीवृत ! यः श्रितस्त्वाम् ॥२८॥ दयायुतस्वान्तं नुनूषति त्वां, तितिक्षते यो निजुघुक्षतेऽङ्गम् । अभ्यर्णमोक्षो दृढकष्टदान्त ! सोऽत्रस्त ! गुप्तेन्द्रिय ! वान्तदोष ! ॥२९॥ अमूर्त ! लम्भार्जव ! बाढशान्ता-ऽघध्वान्त ! पूर्णेहित ! जप्त तत्वा(त्त्व?) । अरुष्ट हृष्टेश ! ददर्शिथ क्ष्मां, पपाथ शं भेजिथ वा चकर्थ ॥३०॥ दुःत्रोथ(दुद्रोथ) धामाऽऽरिथ शं नतास्त्वां, शीर्षं च सञ्चस्करिमाऽदिवांसः । मुदं वृषं चिच्यिमहे गिरं ते-ऽनंसिष्म भाग्यादवजग्मिवांसः ॥३१॥ य इह विविदिवांसस्तत्त्वमस्ताविषुस्त्वां, स्वमिन ! ददृशिवांसस्ते जघन्वांस एनः । गिरमभिदधिवांसस्ते ध्यानतो नाऽस्वपीद् यः, स्वपिति दिवि शमादत्सोऽवितुं चेशिषे तम् ॥३२॥ क्ष्मां संस्करोषि स्वमुपस्करोषि, वृत्तेन धीलम्भक ! शुम्भ नन्द । मोहाऽप्रतिस्कीर्ण विमुञ्चमानो-ऽनारम्भ रन्धोरगविष्किरेश ! ॥३३|| लम्भं लम्भं त्वगिरः मोपलम्भ्या, श्रेयोलम्भ्याऽऽनन्दथुः सूपलम्भः । स त्वै स्रष्टा ते नमः सङ्गनंष्टा, द्रष्टा तत्त्वं मा भवाब्धौ न मङ्क्ता ॥३४॥ त्रप्ता जनस्तीर्थकरं नमंस्त्वां, स्रप्ता शमं स्प्रष्टा कृषीष्ट मार्गम् । श्रीशोभमानं भवमीश ! तीा -ऽऽसीनः समाधौ किरतीह कर्म ॥३५॥ श्लो० : २७. सू० ४७-४९ । २८. सू० ५०, ५१, ५३, ५५, ५७ । २९. सू० ५८-६१, ६४, ६७, ६९, ७०, ७४, ७५ । ३०. सू० ७०, ७४-७६, ७८, ७९ । ३१. सू० ८०, ८१, ८३, ८६ । ३२. सू० ८२, ८३, ८५, ८७-८९ । ३३. सू० ९१, ९२, ९४, ९६, ९८, ९९, १०१-१०३ । ३४. सू० ९८, १०५, १०६, १०८, ११०, १११ । ३५. सू० ११२, ११४-११६ ।

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142