Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 66
________________ जून - २०१९ येषां वै प्रवलदशुक्रतारकान्तनेत्रे द्वे दधत इह प्रभूतशोभाम् । भ्राम्यत्कभ्रमरसुकेतकद्वयस्य अत्यर्थं सुजनमनः प्रहर्षिणीष्टे ॥१७॥ प्रहर्षिणीछन्दः । प्रवररससमेता प्रोल्लसद्वर्णवा , बहुतरसुमनोभिर्निर्भरं स्तूयमाना । विलसति खलु येषां वाक्सनत्सूत्रसंगा वरतरगुणमालामालिनी मालिकेव ॥१८॥ मालिनीछन्दः । सद्यो हृद्यानवद्यप्रबहुलविलसद्गद्यपद्यादिविद्या सामस्त्यध्वस्तगर्वा कृतजितबहुलोन्नादिवादिव्रजानाम् । येषां येषां हि तेषां पदकमलयुगं वन्द्यतेऽहर्निशं वा क्षामक्षेमक्षमाभृत्ततिभिरथ लसन्मौक्तिकस्रग्धराभिः ॥१९॥ स्रग्धरावृत्तम् । सिद्धान्तसिद्धान्तविचारसारान् कूपारसंप्राप्तसमस्तपारान् । उद्यबहूद्दाममदाद्रिवृन्द-भेदेन्द्रवज्रामितसत्प्रभावान् ॥२०॥ इन्द्रवज्रावृत्तम् । अथातिमात्रं चरणोज्झितांश्च सदा स्फुरत्कोकनदाहियुग्मान् । कोपक्रमान्वीतसुमानसानपि(सांश्च) समस्तविध्वस्तकुकोपजातीन् ॥२१॥ उपजातिवृत्तम् । प्रवरपञ्चमहाव्रतधारकान् सकलमानवमानवपूजितान् । विहगराजिविराजिविराजितान् द्रुतविलम्बितसद्गतिसुन्दरान् ।।२२।। द्रुतविलम्बितवृत्तम् । सद्गच्छमानससरोवरराजहंसान् अज्ञानतानतिमिरैकविघातहंसान् ।। कार्यघ्नविघ्नबलवत्तरदन्तिहिंसासिंहोद्धतान् परिसरक्षितिसत्प्रशंसान् ॥२३॥ सिंहोद्धताछन्दः । षट्त्रिंशद्गुणभूरिसम्भृतयशःशुक्लीकृताशामुखान् सिद्धिव्योमनिशाकरप्रमितिभृच्छ्रीभिः सदा संयुतान् । श्रीमत्पूज्यविवेकचन्द्रमुनिभृन्मुख्यानमानोपमान् तान् सन्देहमृगौघघातनविधौ शार्दूलविक्रीडितान् ॥२४|| शार्दूलविक्रीडितवृत्तम् ।

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142