Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 48
________________ जून - २०१९ स्फारयन् धनुरिषून्निचापयन्, भूभृतं मनसिजो विलीनयत् । रोपयन्नघमजापि देहिनाऽ-ध्यापितेन समयं त्वया जिन ! ॥१८॥ धूनयाऽघमरतिं विलापय, प्रीणयाग्यबलपालयेश ! माम् । मोह उल्बणबलेन शायये, छाययन् व्याययतीह नो यथा ॥१९॥ पाययामृततयं च शातया-ऽऽनन्दमर्पय विधापय क्षमाम् । स्फावय श्रियमघं घटंघटं, शर्म मे घटय धीरघाटि च ॥२०॥ दुःखमाश्वऽजरिशं जनंजनं, हृत् त्वया दमितयामितं तमः । नाथ ! विज्ञपकवामिताऽरते, श्रीरजान्यशमि भीरचाहि न ॥२१॥ छद्मनाऽग्लपितशं स्नपं स्नपं, त्वां सुरा नमितमस्तका ययुः । ज्वालितक्षमजनुः क्षणे सित-च्छत्रयुक्तसमपीपदन् मुदम् ॥२२॥ नाशशासदवनीमबिभ्रजन, किं भवान् कृतमलीलपत् प्रभो ! । पथ्यतिष्ठिपद् दूषयंस्तमो-ऽचीकृतद् वृषमजिघ्रिपज्जनैः ॥२३॥ मुद् बभूव भवभीरभाजि शं, जज्ञ इद्ध ! दशन ! त्वयाऽङ्गिनाम् । सत्पदेऽघदहनास्पदाद्यत !, त्वं शिवे रत ! सजस्यरागिभिः ॥२४॥ जातसातधन ! तायते त्वया, मुद्विरत्य रजसो वितत्य शम् । तूर्णजावेचिदघं चाखायते लन्नलूनमदकर्म! तीर्णवत् ॥२५॥ भग्नरोष ! रुगदून ! पूनभीः !, स्त्यानपुण्य ! जिन ! नुन्नवित्तधीः । क्षीण(ब)राग! कृशमोह ! भिन्द्ध्य घं, क्षाम काम! हर कर्म शाधि माम् ॥२६॥ टि० : १. 'तुर्वै हिंसायाम्' । २. चमू छमू जमू अदने । मन्-वन्-क्वनिप् ततो हिंसाविनाशि काचित् यस्य सः । श्लो० : १८. सू० १०, १२, १४, १५ । १९. सू० १६-१८, २० । २०. सू० २०-२४ । २१. सू० २५, २६, २८-३२ । २२. सू० ३२, ३३, ३५ । २३. सू० ३५-४० । २४. सू० ४३, ४४, ४८-५०, ५४, ५५ । २५. सू० ५६, ५७, ६०, ६२, ६३, ६७-६९ । २६. सू० ६९-७१, ७६७८, ८०, ८२-८५ ।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142