Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 47
________________ अनुसन्धान-७७ क्ष्मां जिजावयिषसीह सिद्धये-ऽघं लिलावयिषसि प्रियं वचः । त्वं रिरावयिषसि त्वया च शि-श्रावयिष्यत इनागमं जनः ॥९॥ त्वं व्यलीभव इनाऽशुभानि सु-ष्वापयिष्यत इह त्वया शिवे । भुव्यजीहरदधं भवान् शमे-ऽतत्वरज्जनमजीगणत् समम् ॥१०॥ नैवं सुष्वपिथ योगतः क्रमा, मादिथानशिष आन्धुर्गुणाः । त्वां नतस्य परिवीय गां तवो-वाह यो न हि स विव्यथे स्मरात् ॥११॥ सत्यमूचुरिन ! ते य ईजिरे, त्वां प्रविद्धरुडसूषुपन्नघम् । जीनरुक् शम ! मुषन्ति भृष्टभी-गुणते च भुवि सेसिमीत्यमुम् ॥१२॥ त्वां हि वे--ति(?) बुधा अजूहवन्, सत्यमार्जवमशूशवन् भवान् । शं जुहूषति शुशाव धीश्च शो-शूयते तव शुशावयिष्यते ॥१३॥ स्फीतभाग्य ! दमपीन ! ते गुणाः, पिप्यिरे भुवि कृपां चिकीर्षसि । शीतवाणिरभिशीनभीः प्रशान्, शान्तपृष्टवृष शं तितांससि ॥१४॥ द्यूतजीनजगदूतिर्नूमद-श्चूतिचूर्णगुणयूतितूर्मणा । . प्रश्नपूर्तिकुशल ! त्वया तमो मूर्तिरासिजनजूर्ति तोर्मणा ॥१५॥ शोकमेघपवना(नौ)घपाककृद्, योग्यभोगविरसोऽस्तभोज्यधीः । प्राज्ययाज्यपटुवाच्यसद्भुजा-ऽन्युब्ज ! नाऽऽगसि जिनार्त्तिवीरुधि ॥१६॥ ॥ त्रयोदशः पादः ॥ ॥ चतुर्थाऽध्यायस्य प्रथमः पादः ॥ वर्म विव्ययिथ हृगिरौ व्ययं-स्त्रातविश्व ! भवतोऽदिदासत । स्फारभीरविलय प्रमाय शं, काम आमय इतो विलाय च ॥१७॥ टि० : १. स्यमू शब्दे । २. याज्य: सत्कारः । श्लो० : ९. सू० ६०, ६१ । १०. सू० ६२-६५, ६७ । ११. सू० ६८-७१, ७८ । १२. सू० ७९-८१, ८४, ८५ । १३. सू० ८७-९० । १४. सू० ९१, ९२, ९४, ९७, १०५, १०७, १०८ । १५. सू० १०३, १०८-११० । १६. सू० १११, ११२, ११७-१२१ । १७. सू० ४/२/१-४, ६, ८, ९।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142