________________
जून - २०१९
१७
॥ श्रीपार्श्वनाथस्तवः ॥
॥ द्वितीयाऽध्यायस्य द्वितीयः पादः ॥ अर्हन्तं नौऽमि तं पाश्र्वं, हेतुं कार[क]वज्जने । सत्क्रियाणां तपःकर्ता, स्वतन्त्रो योऽभवद् व्रते ॥१॥ त्वां नमन् को न दुष्कर्म, दहेदन्यांश्च मोचयेत् । मार्गं याति सतो हर्ष, गमयेद् भोजयेद् वरम् ॥२॥ त्वं बोधयन्नतो येना-ऽध्यापयन्नागमं मुनीन् । मोदयन् नाथयंस्तैश्च, व्रतं शं तेन वाहय ॥३॥ न वृषान् वाहयेद् भारं, भक्षयेन् न शुनो मृगान् । सत्क्रियां कारयेन् नान्यै-धर्मं यं त्वमचीकरः ॥४॥ देशं विहारयन् साधून्, भैक्षमाहरयंश्च तैः । भव्यान् दर्शयसे श्राद्ध-श्चाभिवादयसे तथा ॥५॥ दयमानं शिवं द्यौश्च, त्वं स्मरेन्नपरस्य ना । सर्पिषो नाथते नाथ !, न तैलं हि विशेषवित् ॥६॥ उपस्कर्तुं गुणान् क्षान्तैः, सज्जं त्वां न रुजोऽरुजन् । गोश्च प्रभावतो नोज्जा-सयतः पिषनश्च ते ॥७॥ निहन्ति नाङ्गिनां दीव्येत्, पणायेद् व्यवहृत्य च । सहस्रस्य शतं वा न, प्रदीव्यति नतस्त्वयि ॥८॥ नाऽक्षैर्देवयतेऽन्येन, जनोऽक्षांश्च न दीव्यति ।
मतमध्यास्य मार्ग ते-ऽधितिष्ठन् साम्यमाऽऽवसन् ।९।। टि० : १. त्वयि नतोऽङ्गिनां न दीव्येत्, अङ्गिक्रयविक्रयक्रियां न कुर्यात्, तथाङ्गिनां
पणायेन्नङ्गिनो धूतपणं न कुर्यात्, तथा सहस्रस्य व्यवहृत्य क्रयविक्रयं कृत्वा
न सहस्रस्य शतं वा प्रदीव्यति, रिक्तसहस्रं शतं वा पणं न करोतीत्यर्थः । श्लो० : १. सू० २।२।१, २ । २. सू० ५ । ३. सू० ५ । ४. सू० ६-८ । ५. सू० ८, ९ ।
६. सू० १०, ११ । ७. सू० १२-१४ । ८. सू० १५-१७ । ९. सू० १९-२१ ।