________________
१८
अनुसन्धान-७७
श्रेयोऽभिनिविशतेऽसौ, मासमास्ते च योगतः । गोदोहं यस्य हृद्यास्से, मुदं वाचा ददद् गवे ॥१०॥ दिवे न स्पृहयेत् कुप्येत्, मोहाय द्रुह्यते भुवे । स लोभाद् विरमेद् यस्य, चित्तान्नान्यत्र गच्छसि ॥११॥ स त्वं जय प्रभो ! दोषाः, समयाऽस्थुर्न यं सुराः । निकषा यं स्थिता लोकं, हा धिक् च त्वयि दुर्धियम् ॥१२॥ अन्योऽन्तरा भुवं द्यां च, प्रभुस्त्वामन्तरेण न । तेन त्वां सन्त इत्यागुः(हुः), पद्मं येनाऽलयो यथा ॥१३।। द्या उपर्युपरीयुस्त्वां, नता शक्राश्च सर्वतः । अभितोऽवीजयन् देवा-श्चामरैः परितो गुणाः ॥१४॥ अभ्यशोकं प्रभो!ऽनु त्वां, रत्नवप्रं परिस्थितम् । सन्तोऽहरहरत्येयु-र्न तुन्द्यां प्रत्यनादराः ॥१५॥ त्वज्जन्मोत्सवमन्वायुः, सुरास्तच्चा(तत्त्वा?)मुपेतरे । देवा ग्रहा इवान्वर्कं, त्वं नतान् बहुरक्षसि ॥१६।। सत्पथं पृच्छतः साधून, मनस्त्वां नयतः सदा । भवानन्वशिषद्धर्म, स्वामाह(?) नतिमग्रहीत् ॥१७॥ सर्वघस्रान् सुराऽऽनम्य, मुहूर्तेन व्यधुस्त्वया । गणेशा द्वादशाङ्गानि, ध्यानेन ज्ञानमापि च ॥१८॥ भामण्डलेन बुद्धस्त्वं, शक्रैः सह सुरैः समम् । दैत्यैः साकं नरैः सार्धं, देशनोदूँ स्थितो जनैः ॥१९॥
टि० :
श्लो० : १०. सू० २२-२५ । ११. सू० २६, २७, २९ । १२. सू० ३१-३३ । १३. सू०
३३ । १४. सू० ३४, ३५ । १५. सू० ३६, ३७ । १६. सू० ३८, ३९ । १७. सू० ३८-४१ । १८. सू० ४२-४४ । १९. सू० ४४, ४५ ।