SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ प्रकृत्या दर्शनीयस्त्वं, शिवेनोत्सुक! चेन्नतः । राज्येनाऽलङ्कृतं स्त्रीभि-दिवा तत्कि सृतं श्रिया ॥२०॥ सञ्जानानो गुणैः कामे-ऽवबद्धः संप्रयच्छते । द्विद्रोणेन जडो धान्यं, कुस्त्रिया ननु तेऽर्चने ॥२१॥ मह्यं देहि मुदे शं त्वं, यस्मै साम्यमरोचत । शक्रोऽश्लाघिष्ट लोकायै-क्षथा ज्ञानाय षोऽवसन् (सोऽवसत्?) ॥२२॥ वाक् ते लाभाय मुक्ताभ्यः, स्वात्यम्बुवदकल्प्यत । पात्रेऽन्यत्र तु तापाय, सा मुक्तेव तडिद् भवेत् (?) ॥२३॥ सध्यानाय वनेऽस्थास्त्वं, पुरे ग्रामं च नाऽऽगमः । नत्वा हितं सुखं चोव्य, त्वां मन्ये द्यां तृणाय न ॥२४॥ जीवेभ्योऽस्तु शमायुष्यं, लोकानां क्षेममन्वहम् । अर्थश्च सिद्ध्यतु स्वस्ति, त्वन्मतस्थितवागिति ॥२५॥ भद्रं ते त्वन्मतायाऽस्तु, नमस्यंस्ते जनः प्रभुः । मोहच्छिदे निवृत्तोऽघा-दासिद्धेः शर्म चाश्नुते ॥२६॥ न्यस्तोर्वी पर्यभव्येभ्यः, केवलात् प्रभृति त्वया । धर्मे ततो बहिर्मोहात्, कोऽन्यस्त्वत् प्रति पश्चिमः ॥२७॥ दोषा(:) स्तोकाज्जिता ज्ञानाद्, दूरे कृच्छ्रात् त्वदन्तिके । गुणास्ते स्युरदेवस्या-ऽज्ञासीत् त्वां कुधियां गणः ॥२८॥ उपर्यधः क्षतेः कीर्तिः, परस्तात् ते ययौ स्थितः । न मोहः पुरतः कामः, पुरस्ताज्जेतुरंहसाम् ॥२९॥ टि० : १. हेतुना । श्लो० : २०. सू० ४६-४९ । २१. सू० ४९-५२ । २२. सू० ५३-५५, ५८, ६० । २३. सू० ५५, ५९ । २४. सू० ६०, ६३-६५ । २५. सू० ६६, ६८। २६. सू० ६६ । २७. सू० ७१, ७२, ७५ । २८. सू० ७७-८० । २९. सू० ८२ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy