________________
अनुसन्धान-७७
॥
भेदकोऽर्तेर्द्विषन् भीते-र्नेता द्यां त्वां शिवस्य च । पुंसां तवाऽऽसिका सिद्धौ, कृतिः क्षान्तेस्त्वया धृतेः ॥३०॥ बिभित्सा भेदिकाऽघस्य, तव घात्यो मदस्त्वया । लोभो जेयोऽसनीया भी-नेंतव्यं च मुदं जगत् ॥३१॥ दयामिच्छुर्जगत्त्रप्ता, विद्वांस्त्रातुं रतो गुणान् । दधानः शर्म लेभान-स्तन्वन् ज्ञानञ्च वावहिः ॥३२॥ त्वां योगिनां मतं सद्भिः, सुलभं कारकैव॒तम् । श्रितवद्भिर्नतं देवै-स्तत्त्वं सुज्ञानमास्तिकैः ॥३३॥ शिखिनो नृत्तवत्तप्तं, निराम्नायं युधाङ्गिभिः । विधिज्ञाः कामुका मुक्तैस्तत् त्वदाज्ञां प्रपादुकाः ॥३४॥ निर्वृति गमिनोऽप्यन्ये, यान्ति मासे द्विरम्बुपाः । द्विर्भो ! जिनोऽपि मासो न, मोक्षे लक्षं नु दायिनः ॥३५॥ व्रते कुशलमायुक्तं, तपसोऽधिपति श्रियाम् । त्वां दिवि स्वामिनो भेजुः, स्वभ्रे च भुव ईश्वराः ॥३६॥ सिद्धान्तेऽधीतिनोऽतीत-पूर्विणोऽघं ततर्षयः ? । साधवः पौरुषीमाने, छायायां त्रिपदान्यदुः (?) ॥३७|| दोषेष्वसाधवः साम्ये, निपुणास्त्वयि वीक्षिते । अहृष्यन् भाष्यमाणे च, त्वया धर्मे सुनिर्मले ॥३८॥ सर्वार्थसिद्धिर्यास्त्यून - सप्तरज्जूषु गोः सुरैः । तस्या नाप्येत तेनाप्तेः, सिद्धिर्दादशयोजनी ॥३९॥
टि० :
श्लो० : ३०. सू० ८३-८६ । ३१. सू० ८७-८९ । ३२. सू० ९० । ३३. सू०
९०, ९१ । ३४. सू० ९२, ९३ । ३५. सू० ९४-९६ । ३६. सू० ९७; ९८ । ३७. सू० ९९, १०२ । ३८. सू० १०१, १०३ । ३९. सू० १०७।