Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-७७
तपसाकृतं सद्बोध - त्वामाराध्य नरो भवेत् । जनुषान्धोऽपि सदृष्टि-स्तमसाकृतं दोषजित् ॥५॥ प्रतिरूपात्मनातुर्या-ऽध्यायः साध्वात्मनेपदम् । प्राक् परस्मैपदमथ, लक्षणे त्वन्यथाऽरमथाः ॥६॥ स्तम्बेरमगतेऽरण्ये - तिला मध्येगुरुश्रियम् । कण्ठेकालयशोमुञ्च - स्त्वं पूर्वाह्णतनाकैमः ॥७॥ कुशेशयकरास्यान्ते - वासीन्द्रो गौतमः सदा । भेजेऽमनसिजस्तेऽही, भृङ्गः सरसिजं यथा ॥८॥ निःपश्यतोहरः प्राप, मनोजदिविजाचित ! । वाचोयुक्तिरदेवानां - प्रियस्यापि न ते स्तुतौ ॥९॥ मातापितृहितो वाच-स्पतिवास्तोष्पतिस्तुतः । सूर्याचन्द्रमसैावा-भूमी व्याप गुणैर्भवान् ॥१०॥ कीर्तिर्दिवस्पृथिव्यौ चा-दृश्यावस्करतेऽश्नुते । दर्शनीयतनोः शेता-यितेश ! पटयेन् मुदम् ॥११॥ कल्याणीभक्तयो ये स्तो, यशोदाभार्य ! तेऽस्मरन् । सद्बुद्धिः पटुजातीया, तेषां वाक्पटुताद्भुता ॥१२।। न जहुस्ते मनोराज-द्रूपाः सर्वसुराङ्गनाः । हंसी व्रजत्तरा विद्वत्-कल्पाः सौभाग्यसत्तमाः ॥१३॥ जल्पन्मता चलच्चेली, भाद्गोत्रा विदुषिब्रुवा । स्त्री पश्यन्तीहतापि स्यात्, त्वदुक्ता विदुषां मुदे ॥१४॥ महाविशिष्टमाहात्म्य !, तस्य पट्वितरा मतिः ।
महाजातीय ! वाग् येन, महेश ! त्वं हृदि स्मृतः ॥१५॥ श्लो० : ५. सू० १२, १३ । ६. सू० १४, १७ । ७. सू० १८, २०-२२, २४ ।
८. सू० २५, २६ । ९. सू० २६, २७, ३२ । १०. सू० ३६, ३७, ४१, ४४, ४७ । ११. सू० ४५, ४८, ४९ । १२. सू० ५३, ५४, ५८, ५९ । १३. सू० ६१, ६३ । १४. सू० ६३ । १५. सू० ६४, ६८, ७० ।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142