________________
अनुसन्धान-७७
तपसाकृतं सद्बोध - त्वामाराध्य नरो भवेत् । जनुषान्धोऽपि सदृष्टि-स्तमसाकृतं दोषजित् ॥५॥ प्रतिरूपात्मनातुर्या-ऽध्यायः साध्वात्मनेपदम् । प्राक् परस्मैपदमथ, लक्षणे त्वन्यथाऽरमथाः ॥६॥ स्तम्बेरमगतेऽरण्ये - तिला मध्येगुरुश्रियम् । कण्ठेकालयशोमुञ्च - स्त्वं पूर्वाह्णतनाकैमः ॥७॥ कुशेशयकरास्यान्ते - वासीन्द्रो गौतमः सदा । भेजेऽमनसिजस्तेऽही, भृङ्गः सरसिजं यथा ॥८॥ निःपश्यतोहरः प्राप, मनोजदिविजाचित ! । वाचोयुक्तिरदेवानां - प्रियस्यापि न ते स्तुतौ ॥९॥ मातापितृहितो वाच-स्पतिवास्तोष्पतिस्तुतः । सूर्याचन्द्रमसैावा-भूमी व्याप गुणैर्भवान् ॥१०॥ कीर्तिर्दिवस्पृथिव्यौ चा-दृश्यावस्करतेऽश्नुते । दर्शनीयतनोः शेता-यितेश ! पटयेन् मुदम् ॥११॥ कल्याणीभक्तयो ये स्तो, यशोदाभार्य ! तेऽस्मरन् । सद्बुद्धिः पटुजातीया, तेषां वाक्पटुताद्भुता ॥१२।। न जहुस्ते मनोराज-द्रूपाः सर्वसुराङ्गनाः । हंसी व्रजत्तरा विद्वत्-कल्पाः सौभाग्यसत्तमाः ॥१३॥ जल्पन्मता चलच्चेली, भाद्गोत्रा विदुषिब्रुवा । स्त्री पश्यन्तीहतापि स्यात्, त्वदुक्ता विदुषां मुदे ॥१४॥ महाविशिष्टमाहात्म्य !, तस्य पट्वितरा मतिः ।
महाजातीय ! वाग् येन, महेश ! त्वं हृदि स्मृतः ॥१५॥ श्लो० : ५. सू० १२, १३ । ६. सू० १४, १७ । ७. सू० १८, २०-२२, २४ ।
८. सू० २५, २६ । ९. सू० २६, २७, ३२ । १०. सू० ३६, ३७, ४१, ४४, ४७ । ११. सू० ४५, ४८, ४९ । १२. सू० ५३, ५४, ५८, ५९ । १३. सू० ६१, ६३ । १४. सू० ६३ । १५. सू० ६४, ६८, ७० ।