Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१९
जङ्गम्यते नेह स दन्दहीति, लोलुप्यतेऽघं न गृणाति निन्द्यम् । मुच्चेच्य ! शं भावयते च कष्टं, यः साहयेत्ते कथयेद् गुणौघम् ॥१८॥ चिकीर्षतस्तारयसीह भक्तिं, भव्यास्तपःकाम्यत आर्जवीयन् । मणि तृणीयन् भवने वनीयन्, पोतन् भवे नीरनिधीयमाने ॥१९॥ देशनासदसि ते पयायितौ- जायिते रजसि मुद् भृशायते । , लोहितायति मणी महोभरै-रम्बरे पटपटायते ध्वजः ॥२०॥ वैरायते कोऽपि न गौश्च रोम-न्थायते कष्टायत उत्करो न । त्वद्देशनोदूँ न भयाज्जिनेश !, बाष्पायते किन्तु सुखायतेऽङ्गी ॥२१॥ त्वयीश ! सत्यापयता नमस्यां, न शब्दयेद्धस्तयते विरुद्धम् । लोभान्न सम्भाण्डयतेऽणयेच्चा-ऽऽरम्भं सच्चित्तं व्रतयेत्तपस्येत् ॥२२॥ शिवं दयामास भवांश्चकासा-ञ्चकार कायेन धिया समीधे । ईक्षाम्बभूवाऽमृतमतिमोषा-मास स्मरन्तो बिभयाञ्चकार ॥२३॥ त्वज्जियामास बिभाय मोहो, रागोऽपि नोर्जं बिभराम्बभूव । गुरुर्विदामास न ते विवेदो-शना बलं कोऽत्र विदाङ्करोतु ॥२४॥ ये त्वां नरोऽद्राक्षुरिहाऽतृपंस्ते-ऽस्प्राक्षुर्व्यमक्षन् वृषमध्यरुक्षन् । गिरोऽदधंस्तेऽचकमन्त ये च, तेऽशिश्रियन्नेतरऽपूपुजंस्त्वाम् ॥२५॥ सतोऽशिषद्धर्ममवोचदारन्, मुक्तिं रणे योऽसितुमाह्वताऽरीन् । कीर्त्याऽलिपद्विश्वमसिक्त शर्मा-ऽगमन्मुदं सोऽपुषदद्युतच्च ॥२६॥ तमोऽभिदत्तेनं जिनोऽजरन्न, शमऽश्वदिष्टं समपादि तस्य । धर्मस्ततोऽजन्युददीप्यबोधि, जनोऽवधीर्ष्याशिव आसि तेन ॥२७॥
टि० : १. कारणेन । श्लो०: १८. सू० ११-१३, १५, १७-१९ । १९. सू० २०-२४, २६ । २०.
सू० २७-३० । २१. सू० ३१-३५ । २२. सू० ३५-३८, ४०, ४२४४ । २३. सू० ४६-५० । २४. सू० ५०-५२ । २५. सू० ५३-५५, ५८, ५९ । २६. सू० ६०-६४ । २७. सू० ६५-६८ ।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142