Book Title: Anusandhan 2019 07 SrNo 77
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जून - २०१९
लोकस्य रुदतोऽप्यात्त-दीक्षं नृषु च नाकिनाम् । प्रशस्यं त्वां जनः पश्यन्, पक्षात् भवेन्न मासि वा ॥४०॥ पृथक्कोपेन मानाच्च, नाना दम्भेन भो ! भृतः । न त्वं भाग्यादृते पुण्यं, चाप्यसे पापहज्जनैः ॥४१॥ विनाऽऽलस्यं प्रमादेन, मोहाच्च त्वां श्रये तपः । मेरुं पूर्वेण सोत्पद्य, सिद्धयेदिन्दोः समैर्गुणैः ॥४२॥ यो वित्तेन निमित्तेन, हेतोः स्वर्गाच्छिवस्य च । राज्यार्थाय च मुद्यर्थे, त्वां भजेत्तस्य तद् भवेत् ॥४३॥ यो हेतुः सत्यवाग् हेतुं, यं सत्पूज्योऽसि हेतुना । येनाऽदोषो यतो हेतो-आनी तस्य त्वमिष्यसे ॥४४॥ दूरेण ते कर्णं मदश्च दूराद्, दूरे स्मरोऽगात् त्वदघं च दूरम् । प्रापुर्गुणास्तेऽन्तिकमन्तिकेन, क्षमान्तिकात् त्वच्च दयान्तिके श्रीः ॥४५।।
यः फल्गुनीषु गतमर्कमफल्गुवल्ग
धाम्नाऽजयस्तमिह पार्श्व ! नमाम्यहं त्वाम् । स्तुत्वा च वो वयमिति क्रमपङ्कजेषु
सद्भक्तिमेव सततं स्पृहयाम उच्चैः ॥४६।। इति हैमव्याकरणकतिपयोदाहरणमयः श्रीपार्श्वनाथस्तवश्चतुर्थः ।
टि० : १. तस्य हेतोस्त्वमिष्यस इत्यर्थः । श्लो० : ४०. सू० १०८-११० । ४१. सू० ११३ । ४२. सू० ११५-११७ । ४३.
. सू० ११८ । ४४. सू० ११९ । ४५. सू० १२० । ४६. सू० १२२, १२३ ।

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142