Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
ध्वन्यालोकः
(२-२१
स्यासम्बद्धार्थाभिधायित्वं मा प्रमादित्यप्राकरणिकप्राकरणिकयोर्थयोरुपमानोपमेयभावः कल्पयितव्यः मामादित्याक्षिप्तोऽयं श्रेषो न शळोपारुट इति विभिन्न एव श्लेषादनुम्वानोपमन्यङ्ग्यम्य वनार्विषयः ।
अन्येऽपि चालङ्काराः शब्दशक्तिमूलानुम्वानरूपव्यङ्गचे वनों सम्भवन्त्येव । तथा हि विरोधोऽपि शब्दशक्तिमूलानुम्नानक दृश्यते । यथा स्थावीश्वराख्यजनपदवर्णने भट्टबाणम्य --~-
'यत्र च मत्तमातङ्गगामिन्यः शीलवत्यश्च ग यो लिभवरनाश्च श्यामाः पद्मरागिण्यश्च धवलद्विनशुचिवदना मदिरामोदिश्वमनाश्च प्रमदाः ।
अत्र हि वाच्यो विरोधस्तच्छायानुग्राही वा शेषोऽयमिति न शक्यं वक्तुम् । साक्षाच्छब्देन विरोधालङ्कारम्याप्रकाशितत्वात् । यत्र दि माक्षाच्छब्दावेदितो विरोधालङ्कारम्तत्र हि श्लिष्टोक्ती वाच्याराग्म्य विरोधम्य श्लेषस्य वा विषयत्वम् । यथा तत्रैव --
'समवाय इव विरोधिनां पदार्थानाम् । तथाहि-मन्निहितबालान्धकारापि भास्वन्मूर्तिः ' इत्यादौ । यथावा ममैव
सर्वैकशरणमक्षयमधीशमीशं धियां हारे कृष्णम् । चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् ।।
अत्र हि शब्दशक्तिमूलानुस्वानरूपो विरोधः म्फुटभव प्रतीयते । एवंविधो व्यतिरेकोऽपि दृश्यते । यथा ममैव
खं येऽत्युज्ज्वलयन्ति लूनतममो य वा नवा दामिनी
ये पुष्णन्ति सरोरुहश्रियमपि क्षिप्ताजभामश्च गे । ये मूर्धम्नवभामिनः क्षितिभृतां ये चामराणां शिगं
म्याक्रामन्त्युभयेऽपि त दिनपत. पादाः खिये सन्त ।।

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530