Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
३-३३)
ध्वन्यालोकः
यदुच्यते तद्युक्तम् । यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्थान्तरप्रतिपत्तिस्तत्र कथं गुणवृत्तिव्यवहारः : न हि गुणवृत्तौ यदा निमित्तेन केनचिद्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतस्वार्थः यथा अग्निर्माणवक: इत्यादौ यदा स्वाथमंशेनापरित्यजंस्तत्सम्बन्धद्वारेण विषयान्तरमाक्रामति यथा
वा
‘ गङ्गायां घोषः ' इत्यादौ तदाविवक्षितवाच्यत्वमुपपद्यते । अत एव च विवक्षितान्यपरवाच्ये ध्वनौं वाच्यवाचकयोर्द्वयोरपि स्वरूपप्रतीतिरथावगमनं च दृश्यत इति व्यञ्जकत्वव्यवहारो युक्त्यनुरोधी । स्वरूपं प्रकाशयन्नेव परावभासको व्यञ्जक इच्युच्यते । तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारो नियमेनैव न शक्यते कर्तुम् । अविवक्षितवाच्यस्तु ध्वनिगुणवृत्तेः कथं भिद्यते । तस्य प्रभेदद्वयं गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एवं
यतः ।
८३
—
अयमपि न दोषः । यस्मादविवक्षितवाच्या ध्वनिर्गुणवृत्तिमार्गाश्रयोऽपि भवति न तु गुणवृत्तिरूप एव । गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यते । व्यञ्जकत्वं च ययोक्तचारुत्वहेतुं व्यङ्गयं विना न व्यवतिष्ठते । गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्गयमात्राश्रयेण चामेदोपचाररूपा सम्भवति यथा • तीक्ष्णत्वादग्निर्माणवकः . ' आह्लादकत्वाचन्द्र एवास्या मुखमित्यादी । यथा च' प्रिये जने नास्ति पुनरुक्तम् इत्यादौ । यापि लक्षणरूपा गुणवृत्तिः माप्युपलक्षणीयार्थसंवन्धमात्राश्रयेण चारुरूपव्यङ्गयप्रतीतिं विनापि सम्भवत्येव, यथा-· मञ्चाः क्रोशन्तीत्यादौ विषये ।
यत्र तु सा चारुरूपव्यङ्गयप्रतीतिहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असम्भविना चार्थेन यत्र व्यवहारः यथा सुवर्णपुष्पां पृथिवीम् ' इत्यादौ तत्र चारुरूपव्यङ्गयप्रतीतिरेव प्रयोजिकेति तथाविधेपि विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोवी. तस्मादविवक्षितवाच्ये ध्वनो द्वयारपि प्रभेदयोव्यञ्जकत्वविशेषाविशिष्टा गुणवृत्ति तु

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530