Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
ध्वन्यालोकः
[३-३३ लङ्कारप्रतीतिरपि तथैव । वस्तुचामन्वप्रतीतये स्वशब्दानभिधयत्वेन यत्प्रतिपादयितुमिप्यते तद व्यङ्गयम् । तच्च न मर्व गुणवृत्तेर्विषयः. प्रमिद्ध्यनुरोधाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् । तथोक्तं प्राक् । यदपिच गुणवृत्तर्विषयस्तदपि च व्यञ्जकन्वानुप्रवेशेन । तस्माद्गुणवृत्तेपि व्यञ्जकत्वस्यात्यन्नविलक्षणत्वम् । वाचकत्वगुणवृत्तिविलक्षणस्यापि च तम्य तदुभयाश्रयत्वेन व्यवस्थानम् ।
व्यञ्जकत्वं हि क्वचिद्वारकत्वाश्रयेण व्यवतिष्ठते. यथा विवक्षितान्यपरवाच्ये वनौ । क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौ । तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुपन्यस्तौ। तदुभयाश्रितत्वाच तदेकरूपत्वं तस्य न शक्यते वक्तुम् । यस्मान्न तद्वाचकत्वैक रूपमेव. क्वचिलक्षणाश्रयेण वृत्तेः । न च लक्षणेकरूपमेवान्यत्र वाचकत्वाश्रयण चवम्यानात् । न चोभयधर्मत्वेनैव तदेकैकरूपं न भवति । यावद्वाचकत्व सगादिरूपरहितशब्दधमन्वेनापि । तथाहि गीतध्वनीनामपि व्यञ्जकत्व मम्ति ग्मादिविषयम् । न च तेषां वाचकत्वं लक्षणा वा कथञ्चिलक्ष्यते । शब्दादन्यत्रापि विषये व्यन्जकत्वम्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्त वक्तुम । यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वेऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच्छब्दस्यैव प्रकारत्वेन कस्मान्न परिकल्प्यते।
तदेवं शाब्दे व्यवहारे त्रयः प्रकाराः – वाचकत्वं गुणवृत्तिय॑ञ्जकत्वं च। तत्र व्यञ्जकत्वे यदा व्यङ्गयप्राधान्यं तदा ध्वनिः, तस्य चाविवक्षितवाच्या विवक्षितान्यपरवाच्य धेति द्वौ प्रभेदावनुकान्तौ प्रथमतरं तौ सविस्तरं निणाती।
अन्यो ब्रूयात् -ननु विवक्षितान्यपरवाच्ये ध्वनौ गुणवृत्तिता नास्तीति

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530