Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 501
________________ ध्वन्यालोकः (३-४१,४२ वोमेनात्र वटम्तमध्वाजनः सर्वात्मना सेवन __न च्छायापि पर पकार करिणी मार्गस्थितम्यापि म ।। न हि वक्ष विशेषण महोक्तिप्रत्युती सम्भवत न्यविवक्षिताभिधेये. नैवानेन पोकेन समृद्धासत्पुरुषममा पत्रानेनो निर्धनम्य कम्यचिन्मनम्विनः परिदेवितं तात्पर्यण च स्यार्थी कृतमिनि प्रतीयत । विवक्षितत्वाविवक्षितत्व यया - उप्पहनाआएं असंहिणाएँ फलकुसुमपानरहिआए । बेरीएं वई देतो पामर हो ओहमिजिहसि ।।। उत्पथजाताया अशोभनायाः फलकुसुमपत्ररहितायाः । वदयो वृत्तिं ददत् पामर भा अवहमिष्यम ।। इति च्छाया अत्र हि वाच्यार्थो नात्यन्नं सम्भवी न चामम्भवी । तस्माद्वाच्यव्यङ्गचयोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये । प्रधानगुणभावाभ्यां व्यङ्गयस्यैवं व्यवस्थिते । काव्ये उभे ततोऽन्यद्यत्तचित्रमभिधीयते ॥ ४१॥ चित्रं शब्दार्थभेदन द्विविधं च व्यवस्थितम् । नत्र किश्चिच्छब्दचित्रं वाच्याचित्रमतः परम् ॥ ४२ ॥ त्यङ्गयस्यार्थस्य प्राधान्ये ध्वनिमंजितः काव्यप्रकारः. गुणभावे तु गुणीभूतव्यङ्गचता । तताऽन्यद्रसभावादितात्पयरहितं व्यङ्गयार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धमालेख्यप्रख्यं यदाभामते तच्चित्रम । न तन्मुख्यं काव्यम् । काव्यानुकारो ह्यसौ । तत्र किश्चिच्छब्दचित्रं यथा दुष्करयमकादि । वाच्यचित्रं शब्दचित्रादन्यद्व्यङ्गयायसंस्पर्शरहितं प्राधान्येन वाक्यार्थतया स्थितं रमादितात्पर्यरहित

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530