________________
ध्वन्यालोकः
(३-४१,४२
वोमेनात्र वटम्तमध्वाजनः सर्वात्मना सेवन
__न च्छायापि पर पकार करिणी मार्गस्थितम्यापि म ।।
न हि वक्ष विशेषण महोक्तिप्रत्युती सम्भवत न्यविवक्षिताभिधेये. नैवानेन पोकेन समृद्धासत्पुरुषममा पत्रानेनो निर्धनम्य कम्यचिन्मनम्विनः परिदेवितं तात्पर्यण च स्यार्थी कृतमिनि प्रतीयत । विवक्षितत्वाविवक्षितत्व यया -
उप्पहनाआएं असंहिणाएँ फलकुसुमपानरहिआए । बेरीएं वई देतो पामर हो ओहमिजिहसि ।।। उत्पथजाताया अशोभनायाः फलकुसुमपत्ररहितायाः । वदयो वृत्तिं ददत् पामर भा अवहमिष्यम ।। इति च्छाया
अत्र हि वाच्यार्थो नात्यन्नं सम्भवी न चामम्भवी । तस्माद्वाच्यव्यङ्गचयोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये ।
प्रधानगुणभावाभ्यां व्यङ्गयस्यैवं व्यवस्थिते । काव्ये उभे ततोऽन्यद्यत्तचित्रमभिधीयते ॥ ४१॥ चित्रं शब्दार्थभेदन द्विविधं च व्यवस्थितम् । नत्र किश्चिच्छब्दचित्रं वाच्याचित्रमतः परम् ॥ ४२ ॥
त्यङ्गयस्यार्थस्य प्राधान्ये ध्वनिमंजितः काव्यप्रकारः. गुणभावे तु गुणीभूतव्यङ्गचता । तताऽन्यद्रसभावादितात्पयरहितं व्यङ्गयार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धमालेख्यप्रख्यं यदाभामते तच्चित्रम । न तन्मुख्यं काव्यम् । काव्यानुकारो ह्यसौ । तत्र किश्चिच्छब्दचित्रं यथा दुष्करयमकादि । वाच्यचित्रं शब्दचित्रादन्यद्व्यङ्गयायसंस्पर्शरहितं प्राधान्येन वाक्यार्थतया स्थितं रमादितात्पर्यरहित