Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 502
________________ ३-४२] ध्वन्यालोकः मुत्प्रेक्षादि । अथ किमिदं चित्रं नाम ? यत्र न प्रतीयमानार्थसंम्पर्शः । प्रतीयमानो ह्यर्थनिभदः प्राक्प्रदर्शितः । तत्र यत्र वस्त्वलङ्कारान्तरं वा व्यङ्ग्यं नाम्नि स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रमादीनामविषयत्वं म काव्यप्रकारो न सम्भवत्येव । यम्मादवस्तुमंम्पर्शिता काव्यस्य नोपपद्यते । वस्तु च मर्वमेव जगद्गतमवश्यं कस्यचिद्रमस्य भावस्य वा अङ्गत्वं प्रतिपद्यते. अन्ततो विभावत्वेन । चित्तवृत्तिविशेषा हि रमादयः. न च तदस्ति वस्तु किञ्चिद्यन्न चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा कविविषयतैव तम्य न स्यात् कविविषयश्च चित्रतया कश्चिन्निरूप्यते । अत्रोच्यते – सत्यं न तादृक्काव्यप्रकारोऽम्ति यत्र रमादीनामप्रनीतिः । किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालङ्कारमालङ्कारवोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः । वाच्यमामर्थ्यवशेन च कविविवक्षाविरहेऽपि तथाविधे विषये रमादिप्रतीतिर्भवती परिदुबला भवतीत्यननापि प्रकारेण नीरमत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यने । नदिदमुक्तम .. रसभावादिविषयविवक्षाविरह मति । अलङ्कारनिबन्धो यः म चित्रविषयो मतः ।। रमादिषु विवक्षा तु स्यात्तात्पर्यवती यदा ।। तदा नास्त्येव तत्काव्यं ध्वनेर्यत्तु न गोचरः ।। " एतच्च चित्रं कवीनां विशृङ्खलगिरां रमादितात्पर्यमनपथ्येव काव्यप्रवृत्तिदर्शनादम्माभिः परिकल्पितम् । इदानीन्तनानां तु न्याय्य काव्यनयव्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्त: काव्यप्रकार: । यतः ध्व-७

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530