Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 523
________________ ११८ ध्वन्यालोकः [४-१८] परोपरचिताथपरिग्रहनिःस्पृहाणां म्वव्यापाग न क्वचिदुपयुज्यत । सैंव भगवती सरस्वती म्वयमभिमतमर्थमाविभावयति । एतदेव हि महाकवित्वं महाकवीनामित्योम ।। इत्यक्लिष्टरमाश्रयोचित गुणालङ्कारशाभाभृतो यम्माद्वस्तु ममाहितं सुकृतिभिः सवं ममामाद्यते । काव्याख्य ऽग्विलमाग्यधाम्न विबुधोद्याने वनिदर्शितः मोऽयं कल्पतरूपमानमहिमा भाग्योऽस्तु मव्यात्मनाम् ।। मत्कान्यतत्त्वनयवम चिरप्रगुप्त--- कल्यं मनम्सु परिपक्वाधयां यदामीत् । तव्याकरोत् महृदयोदयलाभहतो रानन्दवर्धन इति प्रथिताभिधानः ।। इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थः उद्दयोतः ॥ ॥ समाप्तोऽयं ग्रन्थः॥

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530