Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
७०
१०४
२
७४
२५
कारिकासूचि अका : एव विच्छित्तिः ६५ कार्यमेकं यथा व्यापि अक्षरादिरचनेव योज्यते। ११७ काव्यस्यात्मा ध्वनिरिति अतो ह्यन्यतमेनापि
काव्यस्यात्मा स एवार्यः अर्थशक्तेरलङ्कारो
क्रमेण प्रतिमात्यात्मा अर्थशक्त्युद्भवस्त्वन्यो
गुणानाश्रित्य तिष्ठन्ती अर्थान्तरगतिः काक्वा
चित्रं शब्दार्थभेदेन अर्थान्तरे संक्रमितं
त एव तु निवेश्यन्ते अनुस्वानोपमात्मापि
तत्र पूर्वमनन्यात्म अलङ्कारान्तरव्यङ्ग्यमावे ४२ तत्र वाच्यः प्रसिदो यः अलङ्कारान्तरस्यापि
तद्वत्सचेतसां सोऽर्थः अलङ्कृतीनां शक्तावप्या
तमर्थमवलम्बन्ते अवधानातिशयवान
तस्याङ्गानां प्रमेदा ये अवस्थादिविभिन्नानां ११५ दिङ्मात्रं तूच्यते येन अवस्थादेशकालादि
दृष्टपूर्वा अपि पर्थाः १०६ अविरोधी विरोधी वा
ध्वनेरित्यं गुणीभूत १११ अविवक्षितवाच्यस्य
घ्वनर्यः सगुणीभूत अव्युत्पत्तेरशक्तेर्वा
ध्वन्यात्ममूते शृङ्गारे यमकादि २५ असमासा समासेन
ध्वन्यात्ममूते शृङ्गारे समीक्ष्य २७ असंलक्ष्यक्रमोद्योतः
नियूंढावपि पाङ्गत्वे २७ अस्फुटस्फुरितं १०२ परस्वादानेच्छा
११८ आक्षिप्त एवालङ्कारः
प्रकारोऽन्यो गुणीभूत ८८ आत्मनोऽन्यस्य सद्भावे ११६ प्रकारोऽयं गुणीभूत आलोकार्थी यथा
प्रतायन्तां वाचो निमित इतिवृत्तवशायातां
प्रतीयमानं पुनरन्यदेव इत्युक्तलक्षणो यो
१०२ प्रधानगुणमावाभ्यां उक्त्यन्तरेणाशक्यं
प्रधानेऽन्यत्र वाक्यार्ये उद्दीपनप्रशमने
प्रबन्धे मुक्तके वापि एकाश्रयत्वे निर्दोषो
प्रभेदस्यास्य विषयो एतद्यथोक्तमौचित्यं
प्रसन्नगम्भीरपदा: एवं ध्वनेः प्रभेदाः
प्रसिदेऽपि प्रबन्धानां कस्यचिद्ध्वनिमेदस्य
प्रौढोऽक्तिमात्रनिष्पन्नः
१०४
५५
७३

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530