SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ११८ ध्वन्यालोकः [४-१८] परोपरचिताथपरिग्रहनिःस्पृहाणां म्वव्यापाग न क्वचिदुपयुज्यत । सैंव भगवती सरस्वती म्वयमभिमतमर्थमाविभावयति । एतदेव हि महाकवित्वं महाकवीनामित्योम ।। इत्यक्लिष्टरमाश्रयोचित गुणालङ्कारशाभाभृतो यम्माद्वस्तु ममाहितं सुकृतिभिः सवं ममामाद्यते । काव्याख्य ऽग्विलमाग्यधाम्न विबुधोद्याने वनिदर्शितः मोऽयं कल्पतरूपमानमहिमा भाग्योऽस्तु मव्यात्मनाम् ।। मत्कान्यतत्त्वनयवम चिरप्रगुप्त--- कल्यं मनम्सु परिपक्वाधयां यदामीत् । तव्याकरोत् महृदयोदयलाभहतो रानन्दवर्धन इति प्रथिताभिधानः ।। इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थः उद्दयोतः ॥ ॥ समाप्तोऽयं ग्रन्थः॥
SR No.023111
Book TitleAnandvardhanno Dhvani Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarati Sahitya Parishad
Publication Year1981
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy