Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 503
________________ ध्वन्यालोकः [३-४२ परिपाकवतां कवीनां रसादितात्पर्यविरहे व्यापार एव न शोभते । रसादितात्पर्ये न च नास्त्येव तद्वस्तु यदभिमतरसाङ्गतां नीयमानं प्रगुणीभवति । अचेतना अपि हि भावा यथायथमुचितरसविभावतया चेतनवृत्तान्तयोजनया वा न सन्त्येव ते ये यान्ति न रसाङ्गताम् । तथा चेदमुच्यते – .. अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथाम्मै रोचते विश्वं तथेदं परिवर्तते ।। शृङ्गारी चेत्कविः काव्य जातं रममयं जगत् । स एव वीतरागश्चेन्नीरमं मवमेव तत् ।। भावानचेतनानपि चतनवचेतनानचेतनवत् । व्यवहारयति यथेष्ट मुकवि: काव्ये म्वतन्त्रतया ।" नम्मान्नाम्न्येव तद्वस्तु यत्मात्मना रमतात्पर्यवतः कवेस्तदिच्छया तदभिमतपसाङ्गतां न यत्त । तथोपनिबध्यमानं वा न चारुत्वातिशयं पुष्णाति । मवमेतच महाकवीनां काव्येषु दृश्यते । अस्माभिरपि स्वेषु काव्यप्रबन्धेषु यथायथं दर्शितमव । स्थिते चैवं मवे एव काव्यप्रकारो न ध्वनिधर्मतामतिपततिः रसाद्यपेक्षायां कवेगुणीभृतव्यङ्गयलक्षणाऽपि प्रकारस्तदङ्गतामवलम्बत इन्युक्तं प्राक् । यदा तु चाटुणु देवतास्तुतिषु वा रमादीनामङ्गतया व्यवस्थानं हृदयवर्तीषु च षटप्रजादिगाथास कासुचियङ्गय विशिष्टवाच्ये प्राधान्यं तदपि गुणीभूतव्यङ्गयस्य ध्वनिनिष्यन्दभूतत्वमवेत्युक्तं प्राकू। तदेवमिदानींतनकविकाव्यनयोपदेशे क्रियमाणे प्राथमिकानामभ्यामार्थिनां यदि परं चित्रेण व्यवहार :, प्रातपरिणतीनां तु 'वनिरव काव्यमिति स्थितमेतत् । तदयमत्र संग्रहः - यम्मिन् रमो वा भावो वा तात्पर्येण प्रकाशते । संवृत्त्याभिहितं वस्तु यत्रालङ्कार एव वा ।। काव्याध्वनि ध्वनिय॑ङ्गयप्राधान्यैकनिबन्धनः । सर्वत्र तत्र विषयी ज्ञेयः महृदयननैः ।।

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530