Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
११२
ध्वन्यालोकः शुद्धस्यानपेक्षितव्यङ्ग यम्यापि वाच्यस्यानन्त्यमेव जायते स्वभावतः । स्वभावो ह्ययं वाच्यानां चेतनानामचेतनानां च यदवस्थाभेदाद्देशभेदात्कालभदात् वालक्षण्यभेदाच्चानन्तता भवनि । तैश्च तथाव्यवस्थितेः मद्भिः प्रसिद्धानेकस्वभावानुमरणरूपया स्वभावोक्त्यापि तावदुपनिवध्यमानैर्निरवधिः काव्यार्थः सम्पद्यते । तथा द्यवस्थाभदान्नवत्वं यथा -- भगवती पावती कुमारसम्भवे • सर्वोपमाद्रव्यसमुच्चयेन ' इत्यादिभिरुक्तिभिः प्रथममेव परिसमापितरूपवणनापि पुनर्भगवतः शम्भोलोचनगोचरमायान्ती · वसन्तपुष्पाभरणं वहन्ती इनि मन्मथोपकरणभूतेन भङ्गयन्तरेणोपवर्णिता । मेव च पुनर्नवोद्वाहममये प्रमाध्यमाना · तां प्राङ्मुखी तत्र निवेश्य तन्वीम' इत्याद्युक्तिभिनवेनैव प्रकारेण निरूपितरूपसौष्ठवा । न च ते तम्य कवरेकत्रैवामकृत्कृता वर्णनप्रकारा अपुनरुक्तत्वन वा नवनवार्थनिभरत्वेन वा न प्रतिभामन्ते । दर्शितमेव तद्विषमवाणालायाम
ण अ ताण घडड आही ण अ ते दीसन्ति कहवि पुनरुत्ता । जे विभमा पिआणं अन्था वा मुकड़वाणीणम् ।।
न च तेषां घटतेऽवधिः. न च ते दृश्यन्ते कथमपि पुनरुक्ताः । य विभ्रमाः प्रियाणामथा वा मुकविवाणीनाम ॥ इति च्छाया ]
अयमपरश्वावस्थाभेदप्रकारो यदचेतनानां सर्वेषां चेतनं द्वितीयं रूपमभिमानित्वप्रसिद्धं हिमवद्गङ्गादीनाम । तच्चोदितचेतनविषयस्वरूपयोजनयोपनिबध्यमानमन्यदेव सम्पद्यत । यथा कुमारसम्भव एव पर्वतम्वरूपस्य हिमवतो वर्णनं. पुनः सप्तर्षिप्रियोक्तिषु मचेतनतत्म्वरूपापेक्षया प्रदर्शितं, नदपूर्वमेव प्रतिभाति । प्रसिद्धश्चायं मत्कवीनां मार्गः । इदं च प्रस्थानं कविव्युत्पत्तये विषमवाणलीलायां सप्रपञ्चं दर्शितम् । चेतनानां च वाल्याद्यवस्थाभिरन्यत्वं मत्कवीनां प्रसिद्धमेव । चेतनानामवस्थाभेदेऽप्यवान्तरावस्थाभेदान्नानात्वम् । यथा कुमारीणां कुसुमशरभिन्नहदयानामन्यासां च ।

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530