Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
ध्वन्यालोकः
मम मम इति भणतो व्रजति कालो जनस्य ।
तथापि न देवो जनार्दनो गोचरो भवति मनसः ॥ [ इति च्छाया ] इत्थं यथा यथा निरूप्यते, तथा तथा न लभ्यतेऽन्तः काव्यार्थानाम्
I
४–८,९,१०,११]
इदं तूच्यते .
-
अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् ।
यत्प्रदर्शितं प्राक्, भून्नैव दृश्यते लक्ष्ये,
न तच्छक्यमपोहितुम् ।
तत्तु भाति रसाश्रयात् ॥ ८ ॥
तदिदमत्र संक्षेपेणाभिधीयते सत्कवीनामुपदेशाय रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी । अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥ ९ ॥ तत् का गणना कवीनामन्येषां परिमितशक्तीनाम्, वाचस्पतिसहस्राणां सहस्त्रैरपि यत्नतः ।
निबद्धा सा क्षयं नैति प्रकृतिर्जगतामिव ॥ १० ॥ यथा हि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती पुनरिदानीं परिक्षीणापरपदार्थनिर्माणशक्तिरिति न शक्यतेऽभिधातुम् । तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदानीं परिहीयते, प्रत्युत नवनवाभिर्न्यत्पत्तिभिः परिवर्धते । इत्थं स्थितेऽपि—
-
११५
संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् ।
स्थितं ह्येतत् संवादिन्य एव मेधाविनां बुद्धयः । किन्तु —
नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥। ११ ॥

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530