Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad

View full book text
Previous | Next

Page 515
________________ .१० ध्वन्यालोकः ६४-५ त्तापरिमिनशक्त्यास्पदं परं ब्रह्म न दिप्रदेशान्नगेषु तदभिधानत्वेन लव्यप्रमिद्धि माथुरप्रादभावानुकृतमकलस्वरूपमंशिरूपं विभिनं. न तु माथुरप्रादभावांश एव. मन तनाब्द वेदापित वन । रम यादिषु चानया मंजयः भगवन्मन्यन्नर व्यवहार दशनात : निर्गनश्च यमर्थः शब्दतत्त्व विद्भिग्व । नदवमनुकरण ने देशेन वाक्येन भगवयनगेकिणः सवस्यान्यस्यानिन्यन प्रकाश में सकलण एकः परः पृषार्थः शास्त्रनयेन. काव्य नयन व नशालय नुवा रिपोप लगाः मान्ने रमे महाभारतस्याङ्गित्वेन विवक्षित इति प्रतिपादित अन्यन्नमरमतत्वाचायमर्थ व्यङ्गचन्वेनैव दने न तु वात्स्यत्वेन मारन्न' राय म्वगदान भवेयवेन प्रकाशितः सुतरामव शोभामावहति ! प्रसिद्धिश्चयमस्त्येव विदग्धविद्वत्परिषत्लु यदभिमततरं वस्तु व्यङ्गचन्वन प्रकाश्यते. न मानाच्छब्दवाच्यत्वेन । तम्मात स्थतमतत् - अङ्गिभूतग्माया भयेण काव्ये क्रियमाणे नवार्थ लाभो भवति. बन्धच्छाया च महती मम्पद्यते इति । अत एव च ग्मानुगुणाथविशेषोपनिवन्धनमलङ्कारान्तरविरहेऽपि छायातिशययोगि कध्ये दृश्यते । यथा मुनिजयति यागीन्द्रो महात्मा कुम्भमम्भवः । येनकचुलके दृष्टौ नौ दिव्यो मन्म्यकच्छपौ ।। इत्यादो । अत्र ह्यद्भुतरमानुगुणमेकचुलक मत्स्यकच्छपदर्शनं छायातिशयं पुष्णाति । तत्रएकचुलके मकलजलधिसन्निधानादपि दिव्यमत्म्यकच्छपदर्शनमनुष्णत्वादद्भुतरमानुगुणतरम् । क्षुण्णं हि वस्तु लोकप्रमियाद्भुतमपि नाश्चयकारि भवति । न चाक्षुष्णं वस्नूपनिबध्यमानमद्भुतरमभ्यवानुगुणं. यावद रसान्नरस्यापि । तद्यथा मिजइ गेमंत्रिजइ वेवड रच्छातुलग्गपडिलग्गो । सो पासो अज्जवि मुहअ नीइ जेणासि वोलीणो ।।

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530