Book Title: Anandvardhanno Dhvani Vichar
Author(s): Nagindas Parekh
Publisher: Gujarati Sahitya Parishad
View full book text
________________
४–४|
ध्वन्यालोकः
तथा हि त्रिवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्यङ्गचप्रकारसमाश्रयेण नवत्वम् । यथा- - ' धरणीधारणायाधुना त्वं शेषः ' इत्यादौ ।
इत्यादिषु सत्स्वपि ।
शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः । यदलङ्घितमर्यादाश्चलन्तीं बिभ्रते भुवम् ॥
―
तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्गयसमाश्रयेण
इत्यादिषु सत्स्वप्यपूर्वत्वमेव ।
१०७
' एवं वादिनि देवर्षी ' इत्यादि श्लोकस्य कृते वरकथालापे कुमार्यः पुलकोद्गमैः । सूत्रयन्ति स्पृहामन्तर्लज्जयावनताननाः ||
इत्यादिषु सत्सु ।
अर्थशक्त्युद्भवानुरणनरूपव्यङ्गयस्य निर्मितशरीरत्वेन नवत्वं यथा-सज्जेइ सुरहिमासो ' इत्यादेः
सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः ।
रागवतामुत्कलिकाः सहैव सहकारकलिकाभिः ।
नवत्वं यथा
-
कविप्रौढोक्ति
अर्थशक्त्युद्भवानुरणनरूपव्यङ्गयस्य कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरत्वेन नवत्वं यथा - ' वाणिअअ हत्थिदन्ता ' इत्यादिगाथार्थस्य करिणीवेहल्वअरो मह पुत्तो एक्ककंडविणिवा ।
असोहाएँ तह कओ अह कंडकरंडअं वह ||
[ करिणीवैधन्यकरो मम पुत्र एककाण्डविनिपाती । हतस्नुषया तथा कृतो यथा काण्डकरण्डकं वहति ।। [ इति च्छाया ] एवमादिष्वर्थेषु सत्स्वप्यना लीढतैव ।
यथा व्यङ्गयभेदसमाश्रयेण ध्वनेः काव्यार्थानां नवत्वमुत्पद्यते तथा व्यञ्जकभेदसमाश्रयेणापि । तत्तु ग्रन्थविस्तरभयान्न लिख्यते स्वयमेव

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530